SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे (णाणेण) ज्ञानेन-केवलेन च (सीलेण) शीलेन-यथाख्यातचारित्रेण श्रेष्ठ:प्रधानः । यथा सर्व क्षेषु मध्ये देवकुरु व्यवस्थित देवताकोडास्थानत्वेन शाल्मली वृक्षः श्रेष्ठः, श्रेष्ठ च नन्दनं बनानाम् । तथा-सर्वेभ्यो ज्ञानशीलाभ्यां भगवान् महावीरः श्रेष्ठ इति भावः ॥१८॥ मूलम्-थेणियं व सहाण अणुत्तरे उ, चंदो ताराण महाणुभावे। गंधेराँवा चंदणं माह से, एवं मुंणीणं अपडिन्न माहु।१९। छाया-स्तनितमिव शब्दानामनुत्तरं तु चन्द्र इव ताराणां महानुभावः । गन्धेषु या चन्दनमाहुः श्रेष्ठ मेवं मुनीनामप्रतिज्ञमाहुः ॥१९॥ पुद्धि वाले) भगवान महावीर ज्ञान, शील और दर्शन में सर्वश्रेष्ठ हैं, क्योंकि वे केवलज्ञानी, यथाख्यातचारित्रवान् और केवलदर्शवान हैं । तात्पर्य-जैसे देयकुरु क्षेत्र में स्थित शाल्मली वृक्ष देवकीड़ा का स्थान होने से सब वृक्षों में उत्तम कहा जाता है और समस्त चनों में नन्दनवन प्रधान कहा जाता है, उसी प्रकार ज्ञान, शील और दर्शन में भगवान महावीर सब से उत्तम हैं ॥१८॥ 'थणियं' इत्यादि। शब्दार्थ-'सदाण-शब्दाना' शब्दों में 'थणियं-स्तनितम् मेघगर्जन 'अणुत्तरे-अनुत्तरं, प्रधान है और 'ताराणं-ताराणां, ताराओं में 'महाणुभाये चंदो-महानुभाव:-चन्द्रः' जैसे महानुभाष चन्द्रमा श्रेष्ठ है तथा 'गधेसु चंदणं सेट्ठमाहु-गन्धेषु चन्दनं श्रेष्ठमाहुः' गन्धो में जैसे જ્ઞાન, દર્શન અને શીલમાં સર્વશ્રેષ્ઠ છે, કારણ કે તેઓ કેવળજ્ઞાની, યથાખ્યાત ચારિત્રવાનું અને કેવળ દર્શનવાન છે. તાત્પર્ય એ છે કે દેવકુરુ ક્ષેત્રમાં ઉત્પન્ન થતું શાલમલી વૃક્ષ દેવેનું કીડાસ્થાન હોવાને કારણે જેમ સમસ્ત વૃક્ષમાં શ્રેષ્ઠ ગણાય છે અને એજ કારણે જેમ નન્દનવનને સઘળાં વમાં શ્રેષ્ઠ ગણવામાં આવે છે, એ જ પ્રમાણે જ્ઞાન, દર્શન અને શીલમાં ભગવાન મહાવીરને સ શ્રેષ્ઠ માનવામાં આવે છે. ૧૮ 'थणियं' त्याह शपथ- 'सदाण-शब्दानां' शोमा थणियं-स्तनितम्' भे मना 'अणुत्तरे-अनुत्तरम्' म सब श्रेष्ठ छ. तथा 'ताराणं-ताराणां' तारामामा 'महाणुभाचे चंदो-महानुभावः चन्द्रः' भ महानुभाव द्रमा श्रेष्ठ छे तथा 'गंधेस चंदणं सेदुमाह-गन्धेषु चन्दनम् श्रोष्ठमाहुः' घाम यहनना શ્રી સૂત્ર કતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy