SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्र. अ.६ उ.१ भगवतो महावीरस्य गुगवर्णनम् ५०१ अन्वयार्थ:- (आययाणं) आयतानां-लम्बायमानानां पर्वतानां मध्ये (गिरिवरे) गिरिवरः-पर्वतश्रेष्ठः (निसह य) निषध इव प्रधानः (वलयाय ताणं) चलयायितानां वर्तुलानां पर्वतानाम् (रुयए ब) रुचकपर्वत इय (सेटे) श्रेष्ठः भगयानपि (तोषमे) दुपमः-तत्सदृशः (जगभूइपन्ने) जगद्भूतिप्रज्ञः-जगति सर्यातिशयबुद्धिवान् (मुणीण मज्झे) मुनीनां मध्ये वर्तते, एवं (पन्ने) प्रज्ञाः-तत्स्य. रूपज्ञाः (तमुदाहु) तं-भगवन्तमुदाहुः-कथयन्तीति ॥१५॥ टीका-यथा-'आययाणं' आयतानां लम्यायमानानां पर्वताना मध्ये 'गिरियरे' गिरियरः-पर्वतश्रेष्ठः 'निसह' निषधः-प्रधानः, यथा वा 'बलयायताणं' वलयायि. तानां-चतुलानां वलयसदृश वर्तुलानांपर्वतानां मध्ये 'रुयए' रुचक:-तनामकः पर्वत इच 'से?' श्रेष्ठः-प्रधानः 'तपोयमे तदुपमः, तस्य-पर्वतस्योपमा विद्यते यस्य रुचक पर्वत 'सेटे-श्रेष्ठः' श्रेष्ठ है 'जगभूइएन्ने-जगत् भूतिप्रज्ञः' जगत् में अधिक घुद्धिमान् भगवान् महावीर स्वामी की 'तोयमे-तदुपमः' यही उपमा है 'पन्ने-प्राज्ञः' बुद्धिमान् पुरुष 'मुगीण मझे-मुनीनां मध्ये' मुनियों के मध्य में 'तमुदाहु-तमुदाहुः' भगवान् को श्रेष्ठ कहते हैं ॥१५॥ ___ अन्ययार्थ-जैसे दीर्घाकर (लम्बे आकारवाले) पर्वतों में निषध पर्वत प्रधान है और वर्तुलाकार पर्वतों में रुचक पर्वत प्रधान है, उसी प्रकार समस्त मुनियों में सर्वोत्तम प्रज्ञावान भगवान महावीर स्वामी सर्वोत्तम हैं, ऐसा बुद्धिमान् पुरुषों ने कहा है ॥१५॥ " टीकार्थ-जैसे आयत अर्थात् लम्बे पर्वतों में गिरिवर निषध प्रधान है, या जैसे वलयाकार (गोल) पर्वतों में रुचक पर्वत श्रेष्ठ है, उसी प्रकार जगत में समस्त ज्ञानवानों में भगवान महावीर सर्वश्रेष्ठ श्रेष्ठः' श्रे४ छ 'जगभूइ पन्ने-जगत् भूतिज्ञः' आत्मा थारे भुद्धिमान् मग वान् महावीर स्वाभीनी 'तओवमे-तदुपमः' ४५भा छ. 'पन्ने-प्राज्ञः' भुद्धिमान् ५३५ 'मुणीण मज्झे-मुनीनां मध्ये' मुनियोनी मध्यमा 'तमदाहतमुदाहुः' लगवानने श्रेष्ठ ४ छ. ॥ १५॥ સૂત્રાર્થ–જેવી રીતે દીઘકાર પર્વતોમાં નિષધ પર્વત શ્રેષ્ઠ છે અને વર્તુળાકાર પર્વતમાં જેમ રુચક પર્વત શ્રેષ્ઠ છે, એ જ પ્રમાણે સમસ્ત મુનિઓમાં સર્વોત્તમ પ્રજ્ઞાવાન મહાવીર ભગવાન શ્રેષ્ઠ છે, એવું બુદ્ધિમાન પુરૂએ કહ્યું છે. જે ૧૫ ટીકાર્થ-જેમ દીર્ઘ (લાંબા) પર્વતમાં ગિરિવર નિષધ સર્વોત્તમ છે, અથવા જેમ વલયાકાર (વર્તુળાકાર) પર્વતમાં રુચક પર્વત શ્રેષ્ઠ છે, એજ શ્રી સૂત્રકૃતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy