SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ ५०० सूत्रकृताङ्गसूत्रे जात्या स्वभावेन यद्वा-जाया जातिमद्भयः, यशसा कीर्त्त्या अशेषयशस्त्रिभ्यः, दर्शनज्ञानाभ्यांः, सकलदर्शन ज्ञानिभ्यः, शीलेन चारित्रेण सकलचारित्राद्भवः प्रधानः, यथा - सुमेरुः स्वगुणैः सर्वेभ्यः - पर्वतेभ्यः श्रेष्ठः एवं भगवान महावीर स्तीर्थकरोSपि जातिदर्शनज्ञानयशश्शीलैः सर्वेभ्योऽपि प्रधानः । तथाच - सर्वप्रधानतयैव तदीयपरिचय इति ॥ १४॥ पुनरपि दृष्टान्तद्वारेणैव भगवतः स्वरूपं दर्शयति सूत्रकारः'गिरिवरे वा' इत्यादि । मूलम् -- गिरिवरे वा निसहाऽऽययाणं, रुयए व सेंट्ठे वैलयायताणं । ओवमे से जगभृइपन्ने मुणीणं मंझे तेंमुदाहु ॥ १५॥ छाया - गिरिवर इव निषध आयातानां रुचक इव श्रेष्ठो वलयायितानाम् । तदुपमः स जगदभूतिप्रज्ञो मुनीनां मध्ये तमुदाहुः मज्ञाः || १५ || सर्वोत्तम हैं । अभिप्राय यह है कि जैसे सुमेरु समस्त पर्वतों में प्रधान है, उसी प्रकार भगवान् महावीर तीर्थकर भी जाति आदि में सर्वप्रधान हैं। इस प्रकार सर्वप्रधानपना प्रदर्शित करने के कारण ही यहाँ सुमेरु का परिचय दिया गया है ॥१४॥ सूत्रकार पुनः दृष्टान्त द्वारा ही भगवान के स्वरूप को दिखलाते - 'गरिवरे वा' इत्यादि । शब्दार्थ- 'आपयाणं- आयतानां' लम्बे पर्वतों में 'गिरिवरे - गिरिवरः ' पर्वतों में श्रेष्ठ 'निसह व निषध इव' निषध प्रधान श्रेष्ठ है, तथा 'वल यायताणं - वलयायितानां' वर्तुल पर्वतों में 'रुपए व रुचक हव' जैसे પ્રભુ સર્વોત્તમ છે. તાપય એ છે કે જેમ સુમેરુ સમસ્ત પામાં શ્રેષ્ઠ છે, એજ પ્રમાણે ભગવાન મહાવીર તીથ કર પશુ જાતિ આદિની અપેક્ષાએ સશ્રેષ્ઠ છે. મહાવીર પ્રભુના જેવે જ સુમેરુ પણ સપ્રધાન ગિરિરાજ છે, આ રીતે સાઁથી પ્રધાનપણુ ખતાવવા માટે અહીં સુમેરુનું વર્ણન કરવામાં આવ્યું છે. ૫ ૧૪૫ સૂત્રકાર વળી દૃષ્ટાન્તદ્વારા મહાવીર પ્રભુના સ્વરૂપનું જ નિરૂપણ કરે छे— 'गिरिवरे वा' छत्याहि शब्दार्थ- 'आययाण - अयतानां' सांगा पर्वताभां 'गिरिवरे - गिरिवरः' पर्वताभां उत्तम 'निसह व निषेध इव' निषेध, उत्तम छे तथा 'वलयायताणंवलयायितानां' वर्तुस पर्वताभां 'रुयएव - रुचक इव' प्रेम ३२ पर्वत 'सेट्टे શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy