SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ समार्थबोधिनी टीका प्र. श्रु. अ. उ. ५ सू० २ नारकीय वेदना निरूपणम् ૩૭ - अन्वयार्थः -- ( धीरे धीरो विद्वान - मेधावी मुनिः (एवाणि नरगाणि) एतान् नरकान् ( सोच्च) वा (सव्वलोए) सर्वलोके (किंवण) कंचनापि प्राणिनं त्रस स्थावरं वा (न हिंसए) न हिंस्यान मारयेत् किन्तु (एतदिट्ठी) एकान्तदृष्टिः सर्वजीवादितत्वेषु विश्वासं कुर्वन् (अपरिग्गदे 3) अपरिग्रहस्तु - परिग्रहरहितः (बुज्झिज्ज) बुद्धचेत अशुभकर्म तत्फलं च जानीयात् ज्ञात्रा च (लोयस्स) लोकस्य -अशुभकर्मकारिणो जनस्य कषाय लोकस्य वा (बसं न गच्छे) वशे न गच्छेत् ||२४|| टीका -- 'धीरे' धीरो विद्वान - परिषहजयनशीलो मेधावी मुनिः 'एयाणि' एतान् 'णरगाणि' नरकान् 'सोच्चा' श्रुत्वा 'सन्चलोए' सर्वलोके, पाणिनिवहे 'किंचन' कमपि, असं स्थावरं सूक्ष्मवादरमपर्याप्तपर्याप्त वा प्राणिनम् 'न हिंसए' होकर बुज्झिज्ज - बुद्धयेत' अशुभ कर्म और उसका फल समझे अथवा कषायों को जाने और जानकर 'लोयस्स' लोकस्य लोकके अथवा कषाय लोकके 'वसं न गच्छे-वशं न गच्छेत्' वशवर्ती न बने ॥ २४ ॥ अन्वयार्थ -- इन नरकों के स्वरूप को सुनकर मेधावी मुनि सम्पूर्ण लोक में (स्थित) किसी भी त्रस या स्थावर प्राणी की हिंसा न करे । जीवादि तत्वों पर निश्चल श्रद्धा रखता हुआ, परिग्रह से रहित होकर अशुभ कर्म और उसके करने वाले लोक और उसके फल को जाने और इन्द्रिय कषाय आदि के वशीभूत न हो ॥२४॥ टीकार्थ-धीर अर्थात् परीषहों का विजेता विद्वान् मुनि नरकों के स्वरूप को सुनकर सर्वलोक में किसी भी बस स्थावर सूक्ष्म बादर या पर्याप्त अपर्याप्त प्राणी की विराधना न करे अर्थात् किसी भी अपरिग्रहस्तु' परिश्रड्थी रहित थ ने 'बुज्झिज्ज - बुद्धयेत' अशुलभ मने तेभनु इज समने अथवा दुषायाने भो भने महीने 'लोयस्स - लोकस्य' बोना अथवा उषाय सोडना 'वसं न गच्छे-वशं न गच्छेत्' वशवर्ती ना मने ॥२४॥ સૂત્રા—નરકાના આ સ્વરૂપનુ શ્રવણુ કરીને મેધાવી મુનિએ સમસ્ત લેાકમાં રહેલા કાઈ પણ ત્રસ કે સ્થાવર પ્રાણીની હિં'સા કરવી જોઈએ નહી તેણે જીવાદિ તત્ત્વાના વિષયમાં અડગ શ્રદ્ધા રાખીને પરિગ્રહના પરિત્યાગ કરવા જોઈએ, અશુભ કર્મ કરનાર જીવાને કેવું ફળ મળે છે, તે જાણી લઈને તેણે કષાયાને જીતવા જોઇએ અને ઇન્દ્રિયાને વશ રાખવી જોઇએ. ૨૪ા ટીકા”—નરકાના સ્વરૂપનું' તથા નારકાની કરુણુ દશાનું આ વધુ ન સાંભળીને ધીર-પરીષહેા પર વિજય મેળવનાર વિદ્વાન મુનિએ સમસ્ત શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy