SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ ૪૬ 'यथा धेनुसहस्त्रेषु वरसो धावति मातरम् । एवमात्मकृतं कर्म कर्त्तारमनुधावति ॥ १ ॥ सूत्रकृताङ्गसूत्रे येन जीवेन यादृशं कर्म वर्त्तमानभवे, कृतं तत् कर्म परभवे तमेव पुरुषं प्राप्नोति स्वतकर्मणः फलं स्वयमेव भुङ्क्ते इति भावः ॥ २३॥ मूलम् - एयाणि सच्चा नरगाणि धीरे न हिंसए किंचण सबैलोए । एतदिट्ठी अपरिग्गहे उ बुज्झिंज लोयेस्स वैसे न गच्छे | २४ | छाया -- एतान् श्रुखा नरकान् धीरो न हिंस्यात्कंचन सर्वलोके । एकान्तदृष्टिरपरिग्रहस्तु बुद्धयेत लोकस्य वशं न गच्छेत् ॥२४॥ को भोगते हैं, कहा भी है- 'यथा धेनुसहस्रेषु' इत्यादि । जैसे हजारों गायों में से बछड़ा अपनी माता को पहचान कर उसी के पास जाता है, उसी प्रकार अपने किये कर्म अपने को ही फल देता है। तात्पर्य यह है कि जिस जीव ने जैसा कर्म किया है वह वर्त्तमान भव में अथवा परभव में वैसा ही फल भोगता है ॥२३॥ 'एयाणि सोच्चा' इत्यादि । शब्दार्थ - 'धीरे - धीरः' धीर पुरुष 'एयाणि नरगाणि - एतान् नरकानू' इन नरकों को 'सोच्चा- श्रुत्वा' सुनकर 'सब्बलोए - सर्वलोके' सब लोक में 'किंचण - कंचन' किसी प्राणी की 'न हिंसए-न हिंस्यात् ' हिंसा न करे किन्तु 'एगंत दिडी - एकान्तदृष्टिः' सर्व जीवादितत्वों में विश्वास रखता हुआ 'अपरिग्गहे उ- अपरिग्रहस्तु' परिग्रह से रहित જેવી રીતે હારા ગાયેાના સમૂડમાંથી પણ વાડુ' પેાતાની માતાને એળખી લઈને તેની જ પાસે જાય છે, એજ પ્રમાણે પાતે કરેલું કમ પેાતાને જ ફળ દે છે, એટલે કે કરેલા કર્મનું ફળ જીવને અવશ્ય ભગવવુ જ પડે છે.' તાત્પર્ય એ છે કે જેવું જીવે જે કમ કયુ હોય એવું જ ફળ તેને વર્તમાન ભવમાં અથવા પરભવમાં ભગવવું જ પડે છે. રા 'एयाणि सोच्चा' ४त्याहि शब्दार्थ—‘धीरे-धीरः' धीरपुरुष 'एयाणि नरगाणि - एतान् नरकान् ' म नरडाने 'सोच्चा - श्रुत्वा' सांलणीने 'सव्वलोप - सर्वलोके' अधा समां 'किचणकंचन' हथिए। प्रथीनी 'न हिंसए-न हिंस्यात्' हिंसा ना मेरे परन्तु 'एगंतदिट्ठी - एकान्तदृष्टिः' मघा ष विरे तत्वमां विश्वास रामतो 'अपरिग्गहे उ શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy