SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. ५ उ. २ नारकीयवेदनानिरूपणम् ३९१ अथ द्वितीयोद्देशकः प्रारभ्यते समाप्तः प्रथमोद्देशकः पंचमाऽध्ययनस्य । अतः परं पंचमाऽध्ययनीयो द्वितीयोद्देशक आरभ्यते । तस्य चाऽयं संबन्धः, प्रथमे यैः कर्मभिर्जीवा नरकेधूपधन्ते, यादृशीं चाऽवस्था वेदनां चानुभवन्ति तानि सर्वाणि प्रतिपादितानि । इहाऽपि विशिष्टतरं तदेव स्वरूपं प्रतिपादयिष्यते, इत्यनेन संबन्धेन समायातस्य द्वितीयोदेशकस्येदमादिमं मूत्रम् सुधर्मस्वामी जम्बूस्वामिनं कथयति-'अहावरं' इत्यादि । मूलम्-अहावरं सासंयदुक्खधम्म, तं मे पर्वक्खामि जहातहेणं। बाला जहा दुकंडकम्मकारी, वेदति कैम्माइं पुरे कडाइं ॥१॥ छाया--अथापरं शाश्वतदुःखधर्म तं भवद्भयः प्रवक्ष्यामि याथातथ्येन । बाला यथा दुष्कतकर्मकारिणो वेदयन्ति कर्माणि पुराकृतानि ॥१॥ दूसरे उद्देशे का प्रारम्भ पंचम अध्ययन का प्रथम उद्देश समाप्त हुआ। अब दूसरा उद्देश प्रारंभ किया जाता है । उसका सम्बन्ध इस प्रकार है-जिन कर्मों से जीव नरकों में उत्पन्न होते हैं, वहां जिस प्रकार की अवस्था और वेदना का अनुभव करते हैं, यह सब प्रथम उद्देशे में प्रतिपादन किया गया है। यहां भी कुछ विशेषता के साथ वही स्वरूप प्रतिपादित किया जायगा। इस सम्बन्ध से प्राप्त द्वितीय उद्देशक का यह प्रथम सूत्र है-'अहावरं' इत्यादि। __ शब्दार्थ--'अह-अथ' तत्पश्चात् 'सासयदुक्खधम्म-शाश्वतदुःखधर्म निरन्तर दुःख देना ही जिनका धर्म है ऐसे 'अवरं-अपरं' दूसरे બીજા ઉદેશાને પ્રારંભપાંચમાં અધ્યયનને પહેલે ઉદ્દેશક પૂરો થયે. હવે બીજા ઉદ્દેશકની શરૂઆત થાય છે. આ ઉદ્દેશકને પહેલા ઉદ્દેશક સાથે આ પ્રકારને સંબંધ છે. પહેલા ઉદ્દેશકમાં એ વાતનું પ્રતિપાદન કરવામાં આવ્યું કે જીવ કયા કર્મોને કારણે નરકમાં ઉત્પન્ન થાય છે અને નરકમાં ઉત્પન્ન થયેલા છે કેવી અવસ્થા અને વેદનાને અનુભવ કરે છે. આ ઉદ્દેશકમાં પણ એજ વિષયને વધુ વિવેચન કરવામાં આવશે. પહેલા ઉદ્દેશા સાથે આ પ્રકારને समय घराता भी देशनुपसूत्र मा प्रमाणे छे-'अहावर त्याह शा-'अह-अथ' त्या२ ५छी 'सासयदुक्खधम्म-शाश्वत दुःखधर्म' नि२२ ५ वुमे न धर्म छ, सेवा अवरं-अपर" बीत 'त-तम्' શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy