SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र.श्रु. अ.५ उ. १ नारकीयवेदनानिरूपणम् ३६९ पीडयमानानां न कोप्यस्माकं रक्षका, त्रायस्व' इत्यादिपदानि श्रूयन्ते । 'उदिण्णकम्माण' उदीर्ण कर्मणः-उदीर्ण प्राप्त समुदयं विषमविपाकं कर्म येषां ते उदीर्णकर्माणः तान् उदीर्णकर्मणो नारकिजीवान् । 'उदिष्णकम्मा' उदीर्णकर्माणो परमाधार्मिकाः मिथ्यात्वहास्यरत्यादीनापुदये वर्तमानाः 'पुणो पुणो ते' पुनः पुनः अनेकवारम् ते परमाधामिकाः । 'साहस' सरमसम् , सवेगं यथा स्यात्तथा 'दुहेति' दुःखयन्ति, परिपीडयन्ति । अत्यन्तमसहनीयं नानापकारैरुपायैर्नारकिजीवानां दुःखमसातवेदनीयमुत्पादय तीति भावः ॥१८॥ मूलम्-पाणेहिणं पाव विओजयंति त में पर्वक्खामि जहातहेणं। दंडेहिं तत्था सरयंति वाला संबेहिं दंडेहि पुराकरहिं ॥१९॥ छाया-पाणैः पापाः वियोजयन्ति तयुष्मभ्यं प्रवक्ष्यामि याथातथ्येन । दण्डैस्तत्र स्मारयन्ति बालाः सधैर्दण्डैः पुरातः । १९॥ पाल हमें पीडा पहुंचा रहे हैं। कोई हमारा रक्षक नहीं है। अरे बचाओ। इत्यादि । उदीर्णकर्म (जिनके कर्म उदय को प्राप्त हैं) ऐले नारक जीवों को उदीर्णकर्म अर्थात् मिथ्यात्व, हास्य, रति आदि कर्मों के उदय में वर्तमान परमाधार्मिक बार बार बडे उत्साह के साथ पीडाएँ पहुंचाते हैं। ___ तात्पर्य यह है कि परमाधार्मिक नारक जीवों को नाना उपायों से अतीव असहनीय दु.ख उत्पन्न करते रहते हैं ॥१८॥ शब्दार्थ--'पाव-पापाः' पापी नरकपाल 'पाणेहिं विभोजयंतिप्राणैः धियोजयन्ति' नारकी जीवों के अङ्गों को काटकर अलग अलग कर देते हैं 'तं-तत्' इसका कारण 'भे-युष्मभ्यं आप को 'जहातहेणंयाथातथ्येन' यथार्थरूप से 'पवक्खामि-प्रवक्ष्यामि' मैं कहूँगा 'यालाજવાથી અમે આ ત્રાસમાંથી બચી શકશે” ઈત્યાદિ જેમનાં કમ ઉદયમાં આવ્યાં છે એવાં નારકોને ઉદીર્ણકર્મ એટલે કે મિથ્યાત્વ, હાસ્ય, રતિ આદિ કર્મોના ઉદયવાળા પરમાધામિક દેવતાઓ વારંવાર ખૂબ જ ઉત્સાહમાં આવી જઈને દારુણ પીડા પમાડે છે. આ કથનને ભાવાર્થ એ છે કે પરમાધાર્મિક અસુરે નારક જીને વિવિધ પ્રકારે અસહ્ય યાતનાઓને અનુભવ કરાવ્યા रे छे. ॥१८॥ शा---'पाव-पापाः' ५५पी न२४पास पाणेहिं विओजयंति-प्राणैः वियोजयन्ति' नाही ना भगाने पीने an मा ४१ छ 'तं -तत्' भानु' ४२५ 'भे-युष्मभ्यम्' आपने 'जहातहेणं-याथातथ्येन' यथार्थ ३५थी 'पवखामि-प्रवक्ष्यामि' हुँ ४ी 'बाला-बालाः' अज्ञानी न२४पास શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy