SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ३६८ सूत्रकृतागसूत्रे - - काणाम् (दुहोवणीयाणि पयाणि) दुःखोपनीतानि-दुःखोच्चारितानि 'हा मातः! हा ताते'त्यादिपदानि च श्रूयन्ते (उदिण्णकम्माण) उदीर्णकर्मणः नारकजीवान् (उदिण्णम्मा) उदीर्णकर्माणः (ते) ते-परमाधार्मिकाः (पुणो पुणो) पुनः पुनः (सरह) सरमसं-सवेगं (दुहेति) दुःखयन्ति-पीडयन्ति-नारका निति ॥१८॥ टीका-'से' अथ-अनन्तरम् तेषां नारकजीवानां परमाधार्मिकः रौद्रैः कदर्थ्यमानानाम् 'नगरवहेव' नगरवध इव अतिभयानको हा, हा, रक्ष, रक्ष, त्रायस्व जायस्व, एवं महाशब्दः श्रूयते । यथा नगरवधे संपाप्ते सति नागरिकाः, बालयुववृद्धस्त्रीपुरुषाः अतिकरुणमाक्रन्दनशब्दमुच्चैरतिभयानकं कुर्वन्ति तथैव नरके नारकिजीवाः नरकपालैः पीडिताः सन्तः महाभयानक शब्दं कुर्वन्ति । तादृशः-अतिभयानकः शब्दः नरको पान्ते श्रूयते । 'तत्थ' तत्र नरके 'दुहोव. णीयाणि' दुःखोपनीतानि, दुःखेन पीडया उपनीतानि समुत्पन्नानि 'पयाणि' पदानि-यानि पदानि 'हा मातः ! हा तात ! क यामः किं कुर्मः परमाधार्मिकैः है, जैसे हाय मां, हा तात इत्यादि । जिनके कर्म इसी प्रकार उदय में आये हैं ऐसे वे परमाधार्मिक बार बार वेग के साथ उदीर्णकर्मवाले मारकियों को पीड़ा पहुँचाते हैं ॥१८॥ टीकार्थ-क्रूर परमाधार्मिकों द्वारा पीड़ित करने पर नारक जीव भयानक शब्द करते हैं। जैसे नगर के विनाश के समय चिल्लाहट मचती है, बाल, युवा, वृद्ध, स्त्री, पुरुष, सभी नागरिक (नगरनिवासी) अत्यन्त करुणापूर्ण आक्रन्दन करते हैं, उसी प्रकार नरकपालों द्वारा पीडित नारक सदैव अत्यन्त दिल दहला देने वाली चिल्लाहट मचाये रहते हैं। नरक में ऐसे भयानक शब्द सदैव सुनाई देते हैं । वे शब्द दुःख से उत्पन्न होते हैं, जैसे-हाय मां, हा तात ! कहां जाऊँ क्या करूँ ! नरकદુખ અસહ્ય બનવાને કારણે તેઓ “હાય મા, હાય બાપ !” ઈત્યાદિ કરુણુજનક શબ્દ બોલે છે. જેમનાં કર્મ આ પ્રકારે ઉદયમાં આવ્યાં છે એવાં નારકને તે ઉદીકર્મવાળા પરમાધાર્મિક અસુરકુમાર દે વારંવાર ઉત્સાહપૂર્વક પીડા પહોંચાડે છે. ૧૮ -वीश नारन विनाश थाय त्यारे पाणी, युवानी, वृद्धी, ઢિઓ અને પુરુષના આકંદ સંભળાય છે, એ જ પ્રમાણે પરમધાર્મિક દ્વારા જ્યારે નારકે પર અત્યાચાર ગુજારવામાં આવે છે, ત્યારે નારકે પણ કરુણાજનક આકદ કરવા મંડી જાય છે. નરકામાં આ પ્રકારના હૃદયને હચभयावी नामना। शह ससाय छे.-'हाय ! हाय पापा! भयावा, બચાવે ! કોઈ અમને આ નરકપાલના ત્રાસમાંથી બચાવે ! કયાં નાસી શ્રી સૂત્ર કતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy