SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ३५६ सुत्रकृताङ्गसूत्रे तत्र न क्षणिकोऽपि कालो दुःखात् विश्रामस्य । उक्तं च 'अच्छिणिमीलणमेत णत्थि सुहं दुक्खमेव पडिव । णिरये णेरइयाणं अहोणिसं पञ्चमाणाणं ॥१॥ छाया-अक्षिनिमीलनमानं नास्ति सुखं दुःखमेव प्रतिबद्धम् । निरये नैरयिकाणामहर्निशं पच्यमानानाम् ॥१॥ १२॥ मूलम्-चत्तारि अगणीओ समारभित्ता जहिं धैरकम्माऽभितविति बॉलं। ते तत्थ चितऽभितप्पमाणा मच्छीव जीवं तुवजोइपत्ता ॥१३॥ छाया-चतुरोऽग्नीन् समारभ्य यस्मिन् क्रूरकर्माणोऽभितापयन्ति बालम् । ते तत्र तिष्ठन्त्यभितप्यमाना मत्स्या इव जीवन्त उपज्योतिः प्राप्ताः॥१३॥ स्थान है और क्रूर कर्म करने वाले वहाँ उत्पन्न होते हैं। वहाँ एकक्षण भी दुःख से विश्राम नहीं मिलता। कहा भी है-'अच्छिणि मोलणमेत्तं' इत्यादि। रातदिन पचने वाले पीडा का भोग करने वाले नारकियों को नरक में पल भर भी सुख प्राप्त नहीं होता। वे निरन्तर दुःख ही दुःख भोगते रहते हैं ॥१२॥ शब्दार्थ--'जहि-यत्र' जिस नरक भूमि में 'कूरकम्मो-क्रूरकर्माणः क्रूर कर्म करनेवाले परमाधार्मिक 'चत्तारि अगणीओ समारभित्ता-चतुरः अग्नीन् समारभ्य' चारों दिशाओं में चार अग्नियां प्रज्वलित करके 'बाल-बालम्' अज्ञानी नारकी जीव को 'अमितविति-अभितापयन्ति' तपाते हैं 'ते-ते' वे नारकी जीव 'जीवं तुवजोइपत्ता-जीवन्त उपज्योति: રાતદિન જેમને અગ્નિ પર પકાવવામાં આવે છે એવા નારક જીને સતત પીડાને જ અનુભવ કરે પડે છે. તેમને ક્ષણનું સુખ પણ મળતું નથી. તેઓ તે ત્યાં નિરન્તર દુઃખને જ અનુભવ કર્યા કરે છે.” ૧રા ____watथ--'जहि-यत्र' रे ना२४भूमिमा 'कूरकम्मा-क्रूरकर्माणः' १२ उर्मा ४२वा ५२माधामि । 'चत्तारि अगणीओ समारभित्ता-चतुरः अग्नीन् समारभ्य र शासमा यार भनि। प्रगटशन 'बाल-बालम' अज्ञानी ना२६ ने 'अभितविति-अभितापयन्ति' तावे छे. 'ते-ते' मेवा ना२७'जीवंतुबजोइपत्ता-जीवन्त उपज्योतिः प्राप्ताः' मानिनी सभी५ मावा શ્રી સૂત્ર કતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy