SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. ५ उ. १ नारकीय वेदना निरूपणम् : भजनकान् श्रोतुमयोग्यान 'सदे' शब्दान दूरादेव 'सुणिता' श्रुत्वा 'भयमिन्नसन्ना' भयभिन्नसंज्ञाः - भयेन भिन्ना नष्टा संज्ञा पलायनज्ञानं येषां ते तथा भयापहृतज्ञाना इत्यर्थ, भयत्रस्तमानसाः नष्टसंज्ञाथ 'कं नाम दिसं वयामो' कां नाम दिशं व्रजामः कुत्र गमनेनाऽस्माकमेतादृशघोरावदारुणदुःखमहोदधेः सका शादत्राणं भविष्यतीत्येतत् 'कंति' कांति इति ॥६॥ ३४३ मूलम् - इंगालरांसि जलियं संजोतिं तत्तोमं भूमिमणुकमंता । ते उज्झमाणा कलेणं णंति अरहेस्सरा तेस्थ चिरैद्वितीया ॥ ७॥ छाया - अङ्गारराशि ज्वलितं सज्योतिः तदुपमां भूमिमनुकामन्तः । ते दद्यमानाः करुणं स्तनन्ति अरहःस्वरास्तत्र चिरस्थितिकाः ||७|| अन्वयार्थ : - ( जलियं) ज्वलितं- ज्वालाकुलं (इंगालासिं) अङ्गारराशि खदिराङ्गारपुंनं (सजोति) सज्योतिः - ज्योतिषा ज्वालया युक्तं (तत्तोमं तदुपर्मा तप्ताङ्गारराशिसदृशीं (भूमि) भूमिं पृथिवीं (अणुकर्मता) अनुक्रामन्तश्चलन्तः रण कर दो, इसे आग में जला दो। इस प्रकार के भयोत्पादक शब्दों को सुनकर उनकी संज्ञा (ज्ञान) नष्ट हो जाती है । वे अतीव भयातुर एवं किंकर्त्तव्यमूढ हो जाते हैं और सोचते हैं कि अब हम किस ओर भागे । कहां जाने से इस प्रकार के घोर एवं दारुण दु ख के सागर से हमारी रक्षा हो सकती है ? वे इस प्रकार इच्छा करते हैं ॥ ६ ॥ शब्दार्थ - 'जलियं ज्वलितम्' जलती हुई 'इंगालरासि - अङ्गार राशि' अङ्गार की राशि तथा 'सजोतिं-सज्योतिः' ज्योतिसहित 'तत्तो वमं तदुपमा' भूमि के सदृश 'भूमि-भूमिम्' पृथ्वी पर 'अणुकर्मताअनुक्रामन्तः' चलते हुए अतएव 'डज्झमाणा - दह्यमानाः' जलते हुए અગ્નિમાં બાળી દા' મનુષ્ય અથવા તિય ચ ભવના ત્યાગ કરીને ત્યાં ઉત્પન્ન થયેલાં જીવા તેમના આ શબ્દો સાંભળીને ખૂબ જ ભયભીત થઈ જાય છે. તેમની સ ́જ્ઞા (જ્ઞાન) જ નષ્ટ થઈ જાય છે. તે અત્યંત લયભીત અને કિકતવ્યમૂઢ થઈ જઈ ને એવી વિમાસણના અનુભવ કરે છે કે કયાં ભાગી જવાથી આ પ્રકારના દારુણ દુઃખમાંથી અમારી રક્ષા થઇ શકે, પરન્તુ તેઆ કોઈ પણ પ્રકારે તે દુઃખથી ખેંચી શકતા નથી. ॥૬॥ शब्दार्थ---'जलियं - ज्यलितम्' गणती मेवी 'इंगालरा सिं- अङ्गार राशिम्' मगारानो ढंगली तथा 'सजोतिं - बज्योतिः' न्योतिवाजी ' तत्तोवमं तदुपमाम्' भूमीना देवी 'भूमि-भूमिम्' पृथ्वी पर 'अणुकर्मता - अणुक्रामन्तः' यासता मेवातमेव 'उज्झमाणा - दह्यमानाः ' भणता सेवा 'ते-ते' मे ना कवे। શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy