SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे अन्वयार्थ :- 'परह म्मयाणं' परमाधार्मिकाणाम् 'हण' हन-मारय 'छिंदह' छिन्त 'दिह' भिन्त 'दहव' दह - इति' इति इत्याकारकान् 'सदे' शब्दान् भयंकरशब्दान् 'सुणिता' श्रुत्वा 'भयभिन्नसन्ना' भयभिन्नसंज्ञाः - नष्टान्तःकरणवृत्तयः 'ते नारगाओ' ते नारकाः 'कति' कांति- इच्छन्ति (कं नाम दिसं वयामो) कां नाम दिशं व्रजामः येनैतादृशमहाघोरारवदारुणस्य दुःखस्य त्राणं स्यादिति ॥ ६ ॥ टीका - संमति नरकवर्तिनो जीवा यां दशामनुभवति, तामेव पुनरपि दर्शयति - 'परहम्मियाणं' परमाधार्मिकाणां, मनुष्यादिभवं परित्यज्य नर के समुत्पन्नाः जीवाः तत्र विद्यमानानां परमधार्मिकाणाम् 'हण' हत - महारं ममहापरिग्रहादिक्रूरकर्माणि कृत्वा ऽत्रागतस्य मुद्रादिना शिरस्ताडयत 'छिंदह' छिन्त खङ्गादिना 'सिंह' भिन्त मल्लादिना विदारयत 'दह' दहत- अग्न्यादिना ज्वालयत, इत्यादिजिनकी नष्ट हो गई है ऐसे वे 'ते नारगाओ-ते नारकाः' वे नारक जीव 'कंति - कांक्षन्ति' चाहते है कि 'कं नाम दिसं वयामो-कां नाम दिशं व्रजाम:' हम किस दिशा में भाग जाय ॥ ६ ॥ अन्वयार्थ - - परमा धार्मिक देवों के मारो, काटो, भेदन करो, जला दो, इस प्रकार के शब्दों को सुनकर भय के कारण संज्ञाहीन हुए नारक जीव सोचते हैं कि हम किस दिशा में भाग जाएँ || ६ || टीकार्थ-- नरक में रहनेवाले जीव जिस दशा का अनुभव करते हैं, उसे दिखलाते हैं- मनुष्य या तिर्यच भव का त्याग करके नरक में उत्पन्न हुए जीव वहां के परमाधार्मिक देवों की वाणी सुनता है, जैसेयह महारंभ और महापरिग्रह आदि क्रूर कर्म करके आया है, मुद्गर से इसका सिर फोड़ दो, खड्ग से काट डालो, भाला आदि से विदा'ते नारगाओ - ते नारकाः' मे ना२९ । 'कति कांक्षन्ति' ४२छे छे - 'कं नाम दिसं वयामो- - का नाम दिशं वज्रामः' अभे दिशामा लागी र्धये ॥६॥ ३४२ - सूत्रार्थ -- 'माश, अयो, लेटी नायो, बसावी हो,' इत्याहि परमधार्मिङ દેવાના શબ્દોને સાંભળીને ભયને કારણે સન્નાહીન (ભાન ભૂલેલા-બેબાકળા) ખનેલા નારકે! એવા વિચાર કરે છે કે કઈ દિશામાં ભાગવાથી પરમાધામિક हेवाना त्रासमांथी आपये अशी शम्शु !' utu ટીકા-નરકમાં ગયેલાં જીવે કેયાં દુઃખા સહન કરે છે, તેનું હવે વર્ણન કરે છે-નરકમાં પરમાધાર્મિક દેવાના આ પ્રકારના ભયજનક શબ્દો વારવાર સ`ભળાતા હાય છે—આ જીવ મહારભ અને મહાપરિગ્રહ આદિ કર કર્મો કરીને અહી આવ્યા છે, સુગદર વડે તેનું માથું ફાડી નાખા, ખડક વડે તેનું ગળું કાપી નાખેા, ભાલા વડે તેનું શરીર વીધી નાખે, તેને શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy