SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ २९० - - सूत्रकृतानसूत्रे मूला-वस्थाणि य में पैडिलेहहि अन्नं पानं च आहराहित्ति। गंधं च रओहरणं च कासवगं च मे समणुजाणाहि॥६॥ छाया--वस्त्राणि च मे प्रत्युपेक्षस्त्र अन्नं पानं च आहर इति । गन्धं च रजोहरणं च काश्यपं च समनुजानीहि ॥६॥ अन्वयार्थ:-(वस्थाणि मे पडिले हे हि) वस्त्राणि मे मत्युपेक्षस्व-नवीनं वस्त्र. मानय (अन्नं पानं च आहराहित्ति) अन्नं पानं चाहर-भानय (गंधं च रजोहरणं च) गन्धं कर्पूरादिकं रजोहरणं चानय (मे कासगं च) मे-गदर्थ काश्यप-नापितं (समणु नाणाहि) समनुजानीहि सम्पगजानीहि अत्रागमनार्थमाज्ञां कुरु आनयेत्यर्थः ॥६॥ शब्दार्थ- 'वत्थाणि मे पडिलेहेहि-वस्त्राणि मे प्रत्युपेक्षस्व' हे साघो! मेरे लिये नये वस्त्रों लायो। 'अन्नं पान च आहराहित्ति-अन्नं पानं चाहर' मेरे लिये अन्न और पानी का प्रबन्ध करो 'गंधं च रजोहरणं चगन्धं च रजाहरणं च' मेरे लिये कपूर आदि सुगन्ध पदार्थ और रजोहरण लावो 'मे कासवगं च-मे काश्यपच' मेरे केश निकालने के लिये नायी को 'समणुजाणाहि-समनुजानीहि' यहां आने की आज्ञा दो ॥६॥ __ अन्वयार्थ-मेरे वस्त्रों की देखभाल करो, नवीन वस्त्र लाओ। मेरे लिये अन्न पानी लाओ। कपूर आदि सुगंध लाओ, रजोहरण-धूल झाड़ने का साधन लाओ।नाई बुलालाओ, इत्यादि प्रकार से आदेश करती हैं॥६॥ शहाथ-'वत्थाणि मे पहिले हेहि-वस्त्राणि मे प्रत्युपेक्षस्व साधा। भा। सोनी मा ४२। भने भा२। भाटे नवा पत्रे साव। 'अन्नं पानं च आहराहित्ति-अन्नं पानं चाहर' भारे भाट मनास पाणीनी सप रे. 'गंधं च रजोहरणं च-गन्ध' च रजोहरणं च' मारे भाटे ४५२ विगेरे सुगन्धित पहा भने २३२१(साव२७) anai. 'मे कासवगं च-मे काश्यपकं च' भा॥ ३२ Gauri भाटे भने 'समणुजाणाहि-समनुजानीहि' मावानी माज्ञा माया। સૂત્રાર્થ––મારાં વાની સંભાળ લે, મારે માટે નવાં કપડાં લઈ આવે. મારે માટે ખાદ્ય અને પેય સામગ્રીઓ લઈ આવે, કપૂર આદિ સુગંધી દ્રવ્ય લાવે, ઘરની રજ વાળવા માટે જેડર (સાવરણી) લઈ આવે મારા કેશ કાપવા માટે નાઈને બેલાવી લા ઈત્યાદિ આદેશે તે કરે છે. ૫ ૬ છે શ્રી સૂત્ર કતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy