SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ १६ सूत्रकृताङ्गसूत्रे अन्वयार्थ : - - (गामेसु) ग्रामेषु (नयरेसु वा ) नगरेषु वा (एए सदे) एतान् शब्दान् = एतान् पूर्वोक्तानाक्रोशखवान् नथा चौरचाटिकादिरूपान शब्दान् (अचायंता) सोढुमशक्नुवन्तः (तस्थ ) तत्र = तस्मिन् आक्रोशे सति (मंदा) मन्दा अज्ञालघुप्रकृतयः (विसोति) विषीदन्ति विमनस्का भवन्ति संयमाद्वा भ्रश्यन्ते (a) यथा ( संगामं मि) संग्रामे = रणशिरसि (भीरुया) मीरुकाः विषीदन्ति ॥७॥ टीका -- 'गामेसु ' ग्रामेषु 'नयरेसु वा' नगरेषु वा 'एए सद्दे अत्रायंता' एतान् शब्दान् अशक्नुवन्तः = एतान् पूर्वोक्तान आक्रोशरूपान् तथा चौरचाटि शब्दार्थ - 'गामेसु - ग्रामेषु' ग्रामोंमे नयरेसु वा नगरेषु वा' अथवा नगरों में 'एए सदे - एतान् शब्दान्' इन शब्दों को 'आवार्यता - अश क्नुवन्तः' सहन नहीं कर सकते हुए 'तस्थ-तत्र' उस आक्रोश वचनों को सुनकर 'मंदा - मन्दाः' मंदमतिवाले 'विसीयंति - विषीदन्ति' इस प्रकार विषाद करते हैं - 'इव-यथा' जैसे 'संगामंमि- संग्रामे' संग्राम में 'भीरुयाatest: ' भीरु पुरुष विषाद करते हैं ॥७॥ अन्वयार्थ -- ग्रामों में अथवा नगरों में पूर्वोक्त आक्रोशरूप शब्दों को तथा 'यह चोर हैं, चोर है' इत्यादि शब्दों को सहन करने में असमर्थ होते हुये मन्दप्रकृति साधु विषाद को प्राप्त होते हैं या संयम से भ्रष्ट हो जाते हैं, जैसे संग्राम के शीर्ष भाग में भीरुजन विषाद को प्राप्त होते हैं ||७|| टीकार्थ- ग्रामों में या नगरों में पहले कहे हुये आक्रोश रूप शब्दार्थ- 'गामेसु - - ग्रामेषु' गाभामां 'नयरेसु वा नगरेषु वा' अथवा नगरोमां 'एए सद्दे - एतान् शब्दान्' मा शहाने 'अचार्यता - अशन्कुवत : ' सडेन न कुरी शठतां 'तत्थ-तत्र' ते आडोश वन्यने। अर्थात् डवा वयनाने सांलणीने 'मंदा - मन्दाः ' भ भतिवाजा 'विसीयंति - विषीदन्ति' विषाह रे छे 'इव - यथा' नेवी शते 'संगामंमि - संपामे' सभामा अर्थात् युद्धमा 'भीरुया - भीरुका' ली३ ३ष विवाह रे छे. ॥७॥ સૂત્રા—આ સાધુ તેના કર્મોથી દુ:ખી છે.' ઇત્યાદિ આક્રોશરૂપ શ તથા આ ચાર છે, આ ચાર (જાસૂસ) છે,' ઇત્યાદિ સામાન્ય લેકે દ્વારા ઉચ્ચારાતા શબ્દો સાંભળવાને અસમ એવા તે મન્દ પ્રકૃતિ સાધુ વિષાદ અનુભવે છે, અને જેવી રીતે સ’ગ્રામના માખરાના ભાગમાં સ્થિત કાયર પુરુષ વિષાદ અનુભવે છે અને સમરાંગણ છેડીને ભાગી જાય છે, એજ પ્રમાણે મન્દુમતિ સાધુ પણ સંયમના માગેથી ભ્રષ્ટ થાય છે. ઘણા ટીકા-પૂર્વોક્ત આક્રોશ રૂપ શબ્દો તથા ‘આ ચાર છે, આ જાસૂસ શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy