SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. ४ उ. १ स्त्रीपरीषह निरूपणम् २६१ अन्वयार्थः-- (मणेग) मनसा (अन्न) अन्यत् (चिंते ति) चिन्तयन्ति (वाया) वचसा (अन्न) अन्यद् वदन्ति (कम्मुणा अन्नं) कर्मणा अन्यत् कुर्वन्ति (तम्हा) तस्मात् कारणात् (बहुमाया इथिओ णचा) बहुमायाः स्त्रिय इति ज्ञात्वा (भिक्खू) भिक्षुः मुनिः (ण सहह) न श्रद्दधीत स्त्रीषु श्रद्धां नैव कुर्यादिति ॥२४॥ ____टीका-'मणेण अन्नं चिंतें ति' पातालोदरगंभीरेण मनसा अन्यत् चिन्तयन्ति। 'वाया अन्न' श्रवणमात्रमधुरया विपाकदारुणया वा वाचा ततोऽन्यद् वदन्ति । 'कम्मुणा अन्न' कर्मणा चाऽन्यमेव भजन्ते । अतिगंभीरमनसा किमप्यन्यदेव चिन्तयन्ति, अर्थात् श्रवणमनोज्ञवचनेन किमप्यन्यदेव वदन्ति । कर्मणानुष्ठानेन और ही कहती है 'कम्मुणा अन्नं-कर्मणा अन्यत्' और कर्म से और ही करती है 'तम्हा-तस्मात्' इस कारण से 'बहुमायाओ इस्थिभो जच्चा-बहुमायाः स्त्रियः ज्ञात्वा बहुत मायावाली स्त्रियों को जानकर भिक्खू-भिक्षुः' मुनि ‘ण सद्दह-न श्रद्धधीत' उनमें श्रद्धान करें ॥२४॥ अन्वयार्थ--स्त्री मन से अन्य सोचती है वचन से अन्य बोलती है कर्म (कार्य) से कुछ अन्य ही करती है । अतएव स्त्रियां बहुत माया. चारिणी होती हैं, ऐसा जानकर मुनि उन पर श्रद्धा न करे ॥२४। टीकार्थ-स्त्री अपने पाताल के समान गंभीर मन से कुछ और ही सोचती हैं, केवल सुनने में मधुर किन्तु विपाक में भयानक वाणी से कुछ और ही कहती है तथा कर्म (कार्य) से कुछ और ही करती है। छ 'कम्मुणा अन्नं -कर्मगा अन्यत्' तय थी भी रे छ. 'तम्हातस्मात्' ते २थे 'बहुमायाओ इथिओ नचा-बहुमाया स्त्रियः ज्ञात्वा' (योन भवि, मायावी सभOR 'भिक्खू-भिक्षुः' मुनि ‘ण सदह-न श्रद्दधीत' तयामा विश्वास न ४२. ।.२४.। સત્રાર્થ – સ્ત્રી મનમાં કોઈ એક પ્રકારને વિચાર કરતી હોય છે, વચન દ્વારા જુદું જ બેલતી હોય છે. એને કાયા દ્વારા વળી અન્ય જ કોઈ કાર્ય કરતી હોય છે! આ પ્રકારે સ્ત્રીઓ માયાચારિણી હોવાથી મુનિએ તેમનો વિશ્વાસ રાખ જોઈએ નહી ૨૪ टी---श्री तना पातास 41 भी२ मनमा ४४ . (વાથી વિપરીત) વિચારતી હોય છે, માત્ર સાંભળવામાં મધુર લાગે પણ જેને વિપાક ભયંકર હોય એવું જુદું જ વિચારોથી વિપરીત) તે બોલતી હોય છે, અને વાણી અને વિચારોથી જુદું પડે એવું કંઈક કરતી હોય છે. આ રીતે તેના વિચાર, વાણી અને કાર્યોમાં એકરૂપતા દેતી નથી. તે શ્રી સૂત્ર કતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy