SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २६२ सूत्रकृताङ्गसूत्रे किमपि अन्यदेव कार्यं कुर्वन्ति । यन्मनसा चिन्तितं तन्न ब्रुवते । यद् ब्रुवते तन कुर्वन्ति किन्तु सर्व विपरीतमेव समाचरन्तीति भावः -- 'हा' तस्मात् 'बहुमायाओ इत्थिओ' बहुमायाः स्त्रियः इति 'गच्वा' ज्ञात्वा 'भिक्खू' भिक्षुकः 'ण सहद्द' न श्रदधीत तासु श्रद्धां न कुर्यात् ॥ २४ ॥ मूलम् - जुवइ सणं बूया विचिंत्तलंकारवत्थगाणि परिहित्ता । विरतो चरिस्सहं रुक्खं धम्मंमाइख णे भयंतारो ॥ २५ ॥ छाया: - युवतिः भ्रमणं ब्रूयात् विचित्रालंकारवस्त्राणि परिधाय । विरता चरिष्याम्यहं रूक्षं धर्ममाचा नः भयत्राः || २५ | अपने अत्यन्त गंभीर मन से कुछ और ही सोचती है। श्रुतिसुखद वचनों से कुछ और ही कहती है और कर्म से कुछ और ही करती है। जो मन से सोचती है सो कहती नहीं और जो कहती है सो करती नहीं । वह सब विपरीत ही आचरण करती हैं । अतएव स्त्रियां बहुत मायाचारिणी होती हैं ऐसा जानकर साधु उन पर श्रद्धा न करे । यहां लौकिक वचन भी कह लेने चाहिए ||२४|| शब्दार्थ - - ' जुबइ - युवतिः' कोई युवावस्था संपन्न स्त्री 'विचित्तालंकारवत्स्यगाणि परिहित्ता-विचित्रालंकारवस्त्राणि परिवाय' चित्रविचित्र अलङ्कार और वस्त्र पहनकर श्रमण के समीप में आकर 'समणं बूवा श्रमणं ब्रूयात्' साधु से कहे कि 'भयंतारो - हे भयत्रातः ' हे भय से रक्षण करने वाले सावो ! 'अहं विरता - अहं विरता' में अब મનમાં જેવું વિચારે છે તેવું કહેવાને બદલે જુદું" જ કઈક કહે છે. વળી તે મનમાં જેવું વિચારે છે અથવા વાણીથી જેવું કહે છે, તેના કરતાં જુદા જ પ્રકારનું આચરણ કરે છે. આ પ્રકારનુ' સ્ત્રિઓનું વન હોય છે. તે કારણે ક્રિયાને માયાચારિણી કહી છે. તેથી મુનિએ સ્ત્રિઓને માયાચારિણી સમજીને તેમના પર બિલકુલ શ્રદ્ધા રાખવી જોઇએ નહી', ૨૪૫ शब्दार्थ - 'जुवइ - युवतिः' युवावस्थावाजी ओ स्त्री 'विचित्तालंकारवत्थगाणि परिहित्ता - विचित्रालंकारवस्त्राणि परिधाय' चित्र विचित्र मसार सने स्त्री पडेरीने श्रभथुनी पासे आवीने 'समणं बूया- श्रमणं ब्रूयात्' साधुने डे ३- 'भयंतारो - हे भयत्रातः ' हे लयश्री रक्षण १२नार साधी ! ' अहं विरता શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy