SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ २४८ सूत्रकृताङ्गसूत्रे ज्ञानां परचित्तस्य । इत्थं ते जानन्ति 'अयंति' यदऽयम् 'माइल्ले महासढे' मायावी महाशठश्चेति । यद्यपि स शठः स्वमनसि एवं विचारयति यन्मदीयं कृत्यं न कोऽपि जानाति, किन्तु महापुरुषास्तु तस्य मायावित्वं शठत्वं च जानन्त्येव ॥१८॥ मूलम्-संयं दुक्कडं च न बदइ आइटो वि पत्थइ बाले। वेयाणुवीइ मा काली चोइज्जंतो गिलाइ से मुंजो ॥१९॥ छाया-स्वयं दुष्कृतं च न बदति आदिष्टोऽपि प्रकस्थते बालः । वेदानुवीचि मा कार्षीः नोधमानो ग्लायति स भूयः ॥१९॥ देखने वाले महापुरुष सर्वज्ञ केवल ज्ञानियों के लिए दूसरे की चित्तवृत्ति को जान लेना क्या बडी बात है ? वे जानते हैं कि यह मायाचारी है, कपटशील है । यद्यपि वह मायावी समझता है कि मेरे कुकर्म को कोई नहीं जानता किन्तु ज्ञानी पुरुष तो उसकी मायाविता और शठता को जानते ही हैं ॥१८॥ शब्दार्थ--'बाले-यालः' अज्ञानी जीव 'सयं दुक्कडं-स्वयं दुष्कृतम्' अपने दुष्कृत्य-पापको 'न घदइ-न वदति' नहीं कहता है 'आइटोविआदिष्टः अपि जब दूसरा कोई उसे उसका पापकृत्य कहने के लिये प्रेरणा करता है तथ 'पकरथइ-प्रकत्थते' वह अपनी प्रशंसा करने लगता है 'वेयाणुवीइ मा कासी-वेदानुवीचि मा कार्षी' तुम मैथुन की इच्छा मत करो इस प्रकार आचार्य आदि के द्वारा 'भुज्जो चोइ પરષો-સર્વજ્ઞ કેવલીઓને માટે તે અન્યના મને ભાવને જાણી લેવામાં શી મુશ્કેલી હોઈ શકે? તેઓ તે એ વાતને અવશ્ય જાણી શકે છે કે આ પુરુષ સદાચારી છે કે માયાચારી (કપટશીલ) છે. ભલે તે માયાચારી પુરૂષ એમ માનતે હોય કે મારાં કુકર્મોને કઈ જાણતું નથી, પરંતુ જ્ઞાની પુરૂષ અથવા સર્વસ કેવલી ભગવાને તે તેમની માયાવિતા અને શઠતાને જાણતા જ હોય છે ૧૮ शा- 'बाले-बालः' अज्ञानी ५ सयं दुक्कडं-स्वयं दुप्कृतम्' पोताना दुष्कृत्य-प॥५२ 'न वदइ-न वदति' प्रगट ४२ता नथी. 'आइट्रोवि-आदिष्टः अपि' જ્યારે બીજે કે તેને તેનું પાપકૃત્ય બતાવવાની પ્રેરણા કરે છે. ત્યારે પણ -प्रकस्थते'तपाताना १५ ४२१. asl onय छे. 'वेयाणुवीई मा कासीवेदानुवीचि मा कार्षी' तु भैथुननी छ। न ४२ को प्रमाणे मायाय माह । 'भुज्जो चोइज्जतो-भूयो नोद्यमानः' पा२२ ४ामा आवेथी 'से-सः' શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy