SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्र. अ. ४ उ. १ स्त्रीपरीषहनिरूपणम् ___ अन्वयार्थः-(तम्हा) तस्मात्तु यस्मात् स्त्रीमंपों नेष्टः तस्मात् (विसलित्तं व. कंटग) विषलिमिव कंटकं (नच्चा) ज्ञात्वा (इत्थी वज्जए) स्त्रीवर्जयेत् स्त्रिणां त्यागः कर्तव्यः (वसवत्ती) वशवर्ती स्त्रीणाम् (ओए कुलानि) ओजः-एकः कुलानि एकः स्त्रीगृहं गत्वा धर्मम् ‘आघाते' आख्याति उपदिशति (से वि) सोपि (ण) न (णिग्गथे) निर्ग्रन्थः साधुन भवतीति ॥११॥ ____टीका-यस्मात् त्रीणां संबन्धो विषमफलदायी 'तम्हा' तस्मात् कारणात् 'इत्थी' स्त्रीः 'वज्जए' वर्जयेत् तया संवासं शब्दाद्यालापमपि वर्जयेत् । 'विसलित्तंचि' विषलिप्तमपि 'कंटकं वा नच्चा' कण्टकवत् ज्ञात्वा यथा विषलिप्तः कण्टकः कार्य प्रविष्टः सन् अनर्थ करोति तद्वत् । तत्रापि विषाक्तकण्टकस्य शरीरसंबन्धात् , स्त्रीणान्तु स्मरणादेव दुःखं भवतीत्यनयोरेको निर्विशेषो विशेषश्च । वती' स्त्रियों के वशमें रहनेवाला पुरुष 'ओए कुलाणि-ओजः कुलानि' अकेला गृहस्थ के घर में जाकरधर्म का कथन करता है 'से वि-सोऽपि वह भी 'ण णिग्गंथे-न निर्ग्रन्थः' निर्ग्रन्थ नहीं है ॥११॥ __ अन्वयार्थ-इस कारण साधु स्त्री को विष से लिप्त कण्टक समझकर उनका त्याग कर दे। जो स्त्री का वशवर्ती होकर अकेला अकेली स्त्री के घर में जाकर धर्म का उपदेश करता है वह भी निर्ग्रन्थ नहीं है ॥११॥ टीकाथ--क्योंकि स्त्रियों का संसर्ग विषम फल उत्पन्न करता है, इस कारण स्त्रियों से दूर ही रहे । उनके साथ निवास एवं वार्तालाप आदि से भी बचता रहे । साधु स्त्री को विष से लिप्त कांटा समझे । विषलिप्त कांटा शरीर में प्रविष्ट होकर अनर्थ उत्पन्न करता है, इसी प्रकार स्त्रियां भी अनर्थजनक हैं । विषलिप्त कण्टक तो तभी अनर्थवशवर्ती' श्रियाने १५ २९वावाणो ५३५ 'ओए कुलाणि-एकः कुलानि' गृह. स्थने धे२ ४४ने मेसो घमन ४थन ३ . 'सेवि-सोपि' ते ५९५ ‘ण णिग्गये -न निर्ग्रन्थः' निन्थ नथी. ॥११॥ સૂત્રાર્થ–આ કારણે સાધુ એ વિષથી લિસ કાંટાની જેમ સ્ત્રીને ત્યાગ કરે જોઈએ. જે સાધુ સ્ત્રીને અધીન થઈને એકલા કઈ ઘરમાં પ્રવેશ કરીને તે ઘરમાં એકલી રહેતી સ્ત્રી પાસે જઈને ધર્મને ઉપદેશ આપે છે, તે સાધુને નિગ્રંથ કહી શકાય નહી. ૧૧ ટીકાઈ-સ્ત્રિઓને સંસર્ગ અનર્થનું મૂળ ગણાય છે, તે કારણે સાધુએ સ્ત્રિઓથી દૂર જ રહેવું જોઈએ તેણે તેમની સાથે નિવાસ પણ કરે નહીં અને વાર્તાલાપ પણ કરવો નહીં. સાધુએ સ્ત્રીને વિશ્વલિત કાંટા સમાન ગણવી જોઈએ. જેવી રીતે વિશ્વલિત કાંટે શરીરમાં કાય, તે અનર્થ ઉત્પન્ન કરે શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy