SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ २१८ सूत्रकृताङ्गसूत्रे त्वं मम जीवात्-जोवितादपि प्रियोऽसि, त्वयि जोवत्येवाह जीवामि त्वमेव मम शरीरस्य प्रभुरसि ॥१॥ इत्यादि । अनेकप्रकारकमधुरालापादिपपञ्चः सकरुणम् । 'उवगसित्ताण' उपकस्य उपसंश्लिष्य, 'कम् गौ' इति धातोः 'उप' उपसर्गे क्वाप्रत्ययस्य ल्यपि उपकस्येति रूपम् साधोः समीपमागत्येत्यर्थः 'अदु' अथ 'मंजुलाई मंजुलानि मनोज्ञ नानाविधवचनानि । 'भासंति' भाषन्ते । तदुक्तम् 'मितमहुररिभिर जंपिल्लएहि ईसी कडक्खहसिएहिं । सविगारेहि बरागं हिययं पिहियं मयच्छीए ॥२॥ छाया--मितमधुररिभितजल्पितरीपस्कटाक्षहसितैः । सविकाराकं हृदयं पिहितं मृगाक्ष्या ॥२॥ इति । तथा-'भिन्नकहाहि भिन्न स्थाभिः रहस्यकथनः मैथुनसंबद्धवचनैः यतीनां चित्तमाकृष्य तं मैथुनकरणाय 'आणवयंति' आज्ञापयन्ति=कुमार्गे प्रवर्तयन्ति । यथा स्ववशवर्तीदासः स्वस्याज्ञामात्रेण कार्य शुभमशुभं वा करोति तथा स्वाज्ञावशवर्तिनमवगत्य यतिमपि प्रवर्तयति कुकृत्यकरणायेति भावः ॥७॥ अर्थात् मेरे ऊपर पूर्ण दया रखने वाले ! तुम्हारे जीवित रहने पर ही मैं जीवित हूं। तुम्हीं मेरे शरीर के स्वामी हो।' __इस प्रकार के अनेक मधुर वचन कहकर और समीपवर्तिनी होकर मीठी मीठी बातें करती हैं। कहा भी है। 'मित मधुर' इत्यादि। _ 'मृगाक्षी ने परिमित एवं मधुर आलापों से तथा कटाक्ष और मन्द हँसी आदि विकारों से पुरुष के तुच्छ हृदय को ढांक दिया है। स्त्रियां मैथुन संबन्धी वचनों से साधु के चित्त को अपनी ओर आकर्षित करती हैं और मैथुन करने की आज्ञा देती हैं, उसे कुमार्ग में प्रवृत्त करती हैं। तात्पर्य यह है कि 'जैसे अपने अधीन में रहा हुआ दास अपनी વિના હું જીવી શકું તેમ નથી. તમે જ મારા શરીરના સ્વામી છે.” આ પ્રકારના અનેક વચને કહીને તથા મીઠી મીઠી વાતો કરીને તે तेने सयमयी भ्रष्ट ४३ ७. युं ५५ छ है-'मितमधुर' त्याह મૃગાક્ષીએ પરિમિત અને મધુર આલાપ વડે તથા કટાક્ષ અને મન્દ હાસ્ય આદિ વિકારો વડે પુરુષના તુચ્છ હૃદયને ઢાંકી દીધું છે. જિઓ મથન વિષયક વાતે વડે સાધુના ચિત્તને પિતાની તરફ આકર્ષે છે, અને મિથુન સેવવાની પ્રેરણા આપીને તેને કુમાર્ગમાં પ્રવૃત્ત કરે છે.' આ કથનને ભાવાર્થ એ છે કે જેવી રીતે ગુલામની પાસે તેને શ્રી સૂત્રકૃતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy