SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. ४ उ.१ स्त्रीपरीषहनिरूपणम् २१७ अन्वयार्थ:--(णेगेहिं) अनेकैः (मणबंधणेहिं) मनोबन्धनैः मनोहारकैरुपायैः (कलणविणीयमुवगसित्ता ण) करुणविनीतमुपकस्य-करुणोत्पादकवाक्येन विनम्र. भावेन साधुसमीपमागत्य खलु (अदु मंजुलाई भासंति) अथ मंजुलानि भाषन्ते (भिन्नकहाहि) भिन्नकथाभिः-कामसंबन्धिवचनमकारेण (आणवयंति) आज्ञापयन्ति -विलसितुमिति ॥७॥ टीका--'णेगेहि' अनेकै 'मणबंधणेहि मनोबन्धनैः, मनो बध्यते यः प्रकारैः तानि मनोबन्धनानि, मंजुलवचनाऽपांगदर्शनांऽगमत्यङ्गदर्शनादीनि। तदुक्तम्-- ___णाह ! पिय ! कंत! सामिय! दइय ! जियाओ तुम मह ! पिओसि । जीए जीयामि अहं पहुरसि त में सरीरस्स ॥३॥ छाया--नाथ कान्त प्रिय स्वामिन् दयित जीवात् त्वं मम मियोऽसि । ___ जीवति जीवामि अहं प्रभुरसि त्व मे शरीरस्य ॥१॥ हे नाथ ! मम शरीररक्षक ! हे प्रिय ! मम नेत्राभिराम ! हे कान्त ! ममामिलषितवस्तुदायक! हे स्वामिन् रक्षक ! हे दयित ! ममोपरि सर्वथा दयाकारक ! ___अन्वयार्थ--स्त्रियों मन को बद्ध करने वाले अनेक उपायों से करुण एवं विनीत वचन बोलकर समीप आती हैं और मधुर भाषण करती हैं। कामोत्पादक नाना प्रकार के वचनों से विलास करने के लिए कहती हैं॥७॥ टीकार्थ--जिनके द्वारा मन बद्ध हो जाय ऐसे मधुर वचन, कटाक्ष, अंगोपांगों का दर्शन आदि मनोवन्धन कहलाते हैं । कहा भी है'नाह' इत्यादि। हे नाथ ! अर्थात् मेरे शरीर के रक्षक ! हे हे प्रिय !कान्त ! अर्थात् मुझे मनचाही वस्तु प्रदान करने वाले ! हे स्वामिन् ! हे दयित ! 1 સૂત્રાર્થીઓ મનને મોહિત કરનારા અનેક ઉપાયોને તથા કરુણ અને વિનીત વચનને પ્રવેગ કરીને મીઠી મીઠી વાત કરીને સાધુને ભરમાવે છે. વિવિધ પ્રકારના કામોત્પાદક વચને વડે તે સાધુને કામ ભેગો પ્રત્યે ખેંચવાનો પ્રયત્ન કરે છે. ટીકાઈ–જેના દ્વારા મન બદ્ધ-માહિત-થઈ જાય એવાં મધુર વચન, કટાક્ષ અને અગપાંગોના પ્રદર્શનને મબન્ધન કહે છે. કહ્યું પણ છે કે 'नाह' त्यादि तमा छ-3 नाथ ! (मेट भा२। शरीरन। २१) प्रिय ! 3 d! (भने मनगमती तु महान ४२ना।), 3 पामिन् ! उ यित! (મારા પર દયા રાખનાર) તમે જ મારા જીવનના આધાર છો. તમારા सू० २८ શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy