SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ समथार्थवोधिनी टीका प्र. श्रु. अ. ३ उ. ४ स्खलितस्य साधोरुपदेशः १९३ किमधिकं परिग्रहणम् । तथा मैथुनावपि सर्वथैवोत्सृजेत् । एतेषां मोक्षविघातकतया एभ्यो दूत एव चरेत् । एतान् परित्यजेदिति भावः ॥१९॥ ____अहिंसाव्रतं सर्वतः श्रेष्ठतरम् , तदन्यत्सर्वं तस्यैवाङ्गभूतमित्यहिंसायाः सर्वतः श्रेष्ठत्वं दर्शयति सूत्रकार:-'उडमहे' इत्यादि। मूलम्-उडमहेतिरियं वा, जे केई तस-थावरा। सर्वत्थ विरतिं कुजा, "सतिनिव्वाणमाहियं ॥२०॥ छाया:--ऊर्ध्वमस्तिर्यगवा ये केचित् त्रसस्थावराः । सर्वत्र विरतिं कुर्यात् शान्तिनिर्वाणमाख्यातम् ॥२०॥ सर्वथा त्याग कर दे। यह सब दुष्कृत्य मोक्ष के विघातक हैं, अतएव इनसे दूर ही रहे ॥१९॥ अहिंसा व्रत सब व्रतों में प्रधान है। अन्य व्रत उसी के अंग हैं। अतएव सूत्रकार अहिंसा की सर्वश्रेष्ठता को सूचित करते हुए कहते हैं--'उड्ढमहे' इत्यादि। शब्दार्थ--'उडु-ऊर्ध्वम्' ऊपर 'अहे-अधः' नीचे 'तिरिय वातिर्यग् वा अथवा तिरछा 'जे केई तसथावरा-ये केचन सस्थावरा' जो कोई बस और स्थावर प्राणी है 'सव्वस्थ-सर्वत्र' सर्व कालमें विरति-विरतिम्' विरति अर्थात उनके नाशसे निवृत्ति कुज्जा-कुर्यात्' करनी चाहिये 'संतिनिव्वाणमाहियं-शांतिनिर्वाणमाख्यातम्' ऐसा करने से शांतिरूपी निर्वाण पदकी प्राप्ति कही गई है ॥२०॥ તેણે મૈથુન આદિ દુષ્કૃત્યને પણ પરિત્યાગ કરવો જોઈએ, કારણ કે આ દુષ્કૃત્ય મેક્ષના વિઘાતક છે. તેથી સાધુએ સદા તેનાથી દૂર જ રહેવું જોઈએ ૧૯ સઘળાં વ્રતમાં અહિંસાવૃત પ્રધાન છે. અન્યત્ર તેનાં અંગરૂપ છે. તેથી હવે સૂત્રકાર અહિંસાની સર્વશ્રેષ્ઠતાનું પ્રતિપાદન કરે છે. 'उड्ढमहे' ध्याह शहाथ-'उड्ढे-ऊर्ध्वम्' 6५२ 'अहे-अधः' नीये 'तिरियं वा-तिर्यग वा' मया ति२७। 'जे केई तसथावरा-ये केचन त्रसस्थावरा जीवाः' २४स भने स्था१२ प्राय छ 'सव्वत्थ-सर्वत्र' स भा 'विरति-विरतिम्' विति अर्थात् तमना नाशयी निवृत्ति 'कुज्जा-कुर्यात्' ४२वी नये 'संतिनिव्वाणमाहिये-शांतिनिर्वाणमाख्यातम्' मे ४२वाथी शति३ची निपिनी प्राप्ति કહેલ છે. ૨૦૫ શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy