SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १६४ सूत्रकृताङ्गसूत्रे भवन्त उपभोगं कुर्वन्ति, तत् शरीरं तत्स्वामिना नैव दत्तं भवद्भिश्चोपमुक्तमिति अदत्तादानमपि भवति । तथा-गवादीनां मैथुनस्याऽनुमोदनादब्रह्मेति । धनधान्य द्विपदचतुष्पदादीनां परिग्रहोऽपि भवत्येवेति भावः ॥८॥ ___ मतान्तरं दुषयितुं पूर्व तन्मतं प्रदर्शयति सूत्रकार:-'एवमेगे उ' इत्यादि । मूलम्-एवमेगे उ पासत्था पनवंति अगारिया। इत्थी वसं गया बाला जिणसासणपरंमुहा ॥९॥ छाया-एवमेके तु पार्श्वस्थाः प्रज्ञापयन्यनार्याः । स्त्रीवशं गता बाला जिनशासनपराङ्मुखाः ॥९॥ जीवों के शरीर से आप उपभोग करते हैं, वह शरीर उनके स्वामियों ने आपको भोगने के लिए प्रदान नहीं किया है, अतएव अदत्तादान भी होता है । गौ आदि के मैथुन की अनुमोदना करने के कारण अबह्मचर्य का दोष लगता है । धन धान्य, द्विपद चतुष्पद आदि का परिग्रहतो होता है ॥८॥ मतान्तर को दूषित करने के लिए सूत्रकार उसे पहले दिखलाते है-'एवमेगे उ' इत्यादि। शब्दार्थ-'इत्थी वसं गया-स्त्रीवशं गताः' स्त्रीके वश में रहनेवाले 'बाला-चालाः' अज्ञानी 'जिणसासगपरंमुहा-जिनशासनपराङ्मुखाः' जैनेन्द्र के शासनसे पराङ्मुख-अर्थात् विपरीत चलनेवाले 'अणारिया જે ના શરીર વડે આપ ઉપભેગ કરો છો, તે શરીર તેમના સ્વામીઓએ આપને ભેગને માટે પ્રદાન કર્યા હતાં નથી, તેથી આ૫ અદત્તાદાનનું પણ સેવન કરનારા છે આપ ગાય આદિના મૈથુનની અનુમોદના કરે છે તેથી આ૫ અબ્રહ્મચર્યના દેષના પણ ભાગીદાર બને છે. આપ ધન, ધાન્ય, દ્વિપદ, ચતુષ્પદ આદિને પરિગ્રહ પણ રાખે છે, તેથી આપ પરિગ્રહજન્ય પાપકર્મના પણ બન્યક બને છે. દ્રા મતાન્તરો (અન્ય મતવાદીઓના મત)નું સ્વરૂપ પ્રકટ કરીને સૂત્રકાર तमा २७। होपो ४८ ४२ छ–'एवमेगे उ' त्यादि श14-'इस्थीवसं गया-स्त्रीवशं गताः' श्रीन पशमा २१॥ 'बाला -पालाः' अज्ञानी ‘जिणसासणपरंमुहा-जिनशासनपराङ्मुखाः' नेन्द्रना शासना ५२मुम-मर्थात् विपरीत Aain 'अणारिया-अनार्याः' मनाय' 'एगे શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy