SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ ६८८ समयार्थ बोधिनी टीका प्र. श्रु. अ. २ उ. ३ साधूनां परिषहोपसर्ग सहनोपदेशः टीका(एवं) एवम्-पूर्वोक्तप्रकारेण 'से' सः-भगवान् ऋषभस्वामी पर्द्धमानस्वामी या 'उदाहु' उदाहृतवान्-कथितवान् , स कथंभूतः तत्राह-'अनुत्तरणाणी अनुत्तरज्ञानी-अनुत्तरं-नास्ति उत्तरं प्रधानं यस्मात् तत् केवलज्ञानं तद्युक्तः 'अणु त्तरदंसी' अनुचरदर्शी-सामान्यज्ञानं दर्शनं तयुक्तः 'अणुचरणाणदंसणधरे' अनुत्तरज्ञानदर्शनयोर्धारयिता-अनुत्तरे ते ज्ञानदर्शने तयोर्धरः इति अनुत्तरज्ञानदर्शनधरः 'नायपुत्ते ' ज्ञातपुत्रः 'अरहा' अर्हन्-इन्द्रादिदेवैः पूज्य: 'भगवं' भगवान् ऐश्वर्यादिगुणसंयुक्तः । 'वेसालिए' पैशालिक:-विशाला त्रिशला, ततो जातो पैशालिकः, विशालं कुलं वा यस्य, विशालं वचनं यस्य स चैशालिक: महावीरः 'पियाहिए' व्याख्यातवान् 'त्तिबेमि, इतित्रवीमि--इत्यह भवद्भयः कथयामि॥२२॥ इति श्रीविश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलित-ललितकलापा लापकप्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक पादिमान कि-श्री शाहूच्छत्रपति कोल्हापुरराज प्रदत्त 'जैनाचार्य' पदभूषित कोल्हापुरराजगुरु बालब्रह्मचारि-जैनाचार्य-जैनधमदिवाकर पूज्य श्री घासीलालबतिविरचितायां सूत्रकृताङ्गसूत्रस्य-समयाथेबोधिन्याख्यायां व्याख्यायां चैतालीयाख्यस्य द्वितीयाध्ययनस्य तृतीयोद्देशकः समाप्त:२-३ ॥ समाप्त द्वितीयाऽध्ययनम्॥ टीकार्थपूर्वोक्त प्रकार से भगवान् ऋषभदेव या वर्द्धमान स्वामी ने कथन किया था । वह भगवान् किस प्रकार के थे, सो कहते है जिससे उत्तर अर्थात बढ कर न हो उसे अनुत्तर कहते हैं । ऐसा अनुत्तर ज्ञान केवलज्ञान है । केवलज्ञान जिसे प्राप्त हो वह 'अनुत्तरज्ञानी' कहलाता है। सामन्य धर्मों का बोध दर्शन कहलाता है । जिनका दर्शन सर्वश्रेष्ठ हो वह 'अनुत्तरदर्शी है । सर्व श्रेष्ठ ज्ञान और दर्शन को धारण करने वाले 'अनुत्तरज्ञानदर्शनधर' कहे जाते हैं हाथ ભગવાન ઋષભદેવ તથા અન્તિમ તીર્થકર મહાવીરે પૂર્વોકત ઉપદેશ આપે છે. તે ભગવાન કેવા હતા તે હવે પ્રકટ કરવામાં આવે છે. જેના કરતાં ઉત્તમ બીજી કઈ પણ વસ્તુ ન હોય તેને અનુત્તર કહે છે એવું અનુત્તર જ્ઞાન કેવળજ્ઞાન ગણાય છે. જેમને કેવળજ્ઞાનની પ્રાપ્તિ થઈ હોય છે તેમને અનુત્તર જ્ઞાની” કહેવાય છે. સામાન્ય ધર્મોના બંધનું નામ “દર્શન છે જેમણે સર્વોત્તમ દર્શન નની પ્રાપ્તિ કરી હોય છે. તેમને અનુત્તરદશી કહે છે સર્વશ્રેષ્ઠ જ્ઞાન અને દર્શનને ધારણ કરનારને “અનુત્તરજ્ઞાનદર્શનધર' કહેવામાં આવે છે એવાં અનુત્તર જ્ઞાનદર્શનધર જ્ઞાત શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy