SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे अन्वयार्थ:(इह) अस्मिन् लोके (एगेसिं) एकेषां केषाश्चिद् भूतवादिनां मते (पंच) पञ्च-पश्चसंख्यकानि (महब्भूयाणि) महाभूतानि लोकव्यापित्वात् (संति) विद्यन्ते । यद्वा-संति-अनादिसत्तारूपेण विद्यमानानि पञ्चमहाभूतानीत्यन्वयः। तानि कानीत्याह (पुढवी) पृथिवी१, (आऊ) आपः-जलम्२, (तेऊ) तेजः-अग्निः३, (वाऊ) वायुः४, (वा) तथा (आगासपंचमा) आकाशपश्चमानि-आकाशः पञ्चमो येषु तानि, (आहिया) आख्यातानि-- कथितानि तत्तीथिकैरिति ॥७॥ टीकासंति=विद्यन्ते पंच-पंचसंख्या विशिष्टानि 'महन्भूया' महाभूतानि महान्ति च तानि भूतानि महाभूतानि । भूते महत्त्वविशेषणं भूतानां सर्वलोकव्यापित्वात् , नास्ति तादृशो लोकविभागो यत्रैते पृथिव्यादयो न भवेयुः। एतावता ये भूताभाववादिनः सन्ति तेषां मतमपाकृतम्, इह-अस्मिन् लोके 'एकेषां भूतवादीनां मते 'आहिया' आख्यातानि-कथितानि, तत्तीथिकैबृहस्पतिमतानुयायिभिपृथ्वी १ 'आउ-आपः' २ जल 'तेज-तेजः'३, तेज 'वाऊ-वायु' ४ पवन 'वा-वा' और 'आगासपंचमा- आकाशपञ्चमानि' पांचवां आकाश ॥७॥ __ अन्वयार्थ---इस लोक में किन्हीं भूतवादियों के मत में पांच महाभूत हैं या पाँच महाभूत अनादि काल से सत्तारूप में विद्यमान हैं वे ये हैं पृथिवी जल, अग्नि, वायु और पांचवां आकाश ऐसा उन्होंने कहा हैं ॥ ७ ॥ टीकार्थ-महाभूत पांच हैं भूतों के साथ "महान् जो विशेषण लगाया है वह इस कारण कि वे सर्वलोक व्यापी हैं। ऐसा कोई लोक का भाग नहीं जहां प्रथिवी आदि विद्यमान न हों। इस कथन के द्वारा भूतों का अभाव मानने वालों के मत का निराकरण किया गया है। ऐसा बृहस्पति के मत के अनु'आऊ-आपः' ५ 'तेज-तेजः' ते 'वाऊ-वायु' ५वन 'चा-या' भने 'आगासपंचमाआकाशपञ्चमानि' पांयभु १५ ॥७॥ सक्याथ-सा भूतवाहीन्यानी मान्यता अनुसार २॥ सोभा पृथ्वी, स, અગ્નિ, વાયુ અને આકાશરૂપ પાંચ મહાભૂત છે. આ પાંચ મહાભૂતનું અનાદિ કાળથી सभी मस्तित्व छ. ॥७॥ ટીકાર્થ–પાંચ મહાભૂતનું આ લોકમાં અસ્તિત્વ છે. તેઓ સર્વલેકવ્યાપી હવાને કારણે તેમને “મહાન” વિશેષણ લગાડવામાં આવ્યું છે. આ લેકને કઈ પણ ભાગ એ નથી કે જ્યાં આ પાંચ મહાભૂતો વિદ્યમાન ન હોય. આ કથન દ્વારા ભૂતને અભાવ માનનારાના મતનું ખંડન કરવામાં આવ્યું છે. બૃહસ્પતિના મતના અનુયાયીઓએ (ભૂતવાદીઓ એ) પિતે જ આ માન્યતાને સ્વીકાર કર્યો છે અને અન્ય મતવાદીઓની શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy