SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. २ उ. २ निजपुत्रेभ्यः भगवदादिनाथोपदेशः ५३३ सावकर्मसु मौनधारी, ब्राह्मण : = माहनमाहनेति उपदेशशीलो, 'गोयन्नतरेण गोत्रान्यतरेण तत्र = गोत्रेण जात्यादिना तदन्येन - ज्ञानाद्याधिकयतपश्चारित्रगुरु शुश्रूषावैराग्यबहुश्रुतत्व पूर्वरत्वादिना कारणेन 'ण मज्जइ' न माद्यति =मदं न करोति, तथा 'अन्नेसी' अन्येषाम् = सामान्यतपःसंयमादिगुणवताम् 'इंखिणी' निन्दा, 'अहसेयकरी अश्रेयस्करी, कल्याणनाशाय भवतीति ज्ञात्वा न कस्यापि निन्दां करोति ॥ १ ॥ ' जो परिभवई संप्रति परकीयनिन्दादोषमधिकृत्य आह सूत्रकारः परं इत्यादि । मूलम् १ ३ २ ६ जो परिभवई परं जणं ससारे परिवत्तइ महं । ७ ९ १० ११ १२ १३ १४ अदु इखिणिया उ पाविया इति संखाय मुणि ण मज्जइ ॥२॥ छाया यः परिभवति परजनं संसारे परिवर्त्तते महत् । or fक्षणिका तु पापिका इति संख्याय मुनि ने माद्यति ॥ २ ॥ और 'मत हनो, मतहनो' ऐसे दया का उपदेश देनेवाला माहन कहलाता है । वह कुलका जाति का अथवा किसी अन्य ज्ञानाधिक्य तप चारित्र, गुरुसेवा, वैराग्य, बहुश्रुतता, पूर्वधारित्व आदिका मद नहीं करता है तथा दूसरों की - सामान्य तप या संयम वालों की निन्दा अश्रेयस्करी है— कल्याण का नाश करनेवाली है, ऐसा जानकर किसी की भी निन्दा नहीं करता है ॥ १ ॥ अब सूत्रकार परनिन्दा दोषके संबंध में कहते हैं - " जो परिभवई परं" इत्यादि । ખ્યાન રિજ્ઞા વડે ત્રણ કરણ અને ત્રણ યાગથી તેના ત્યાગ કરવા જોઇએ. સાવદ્ય કાંમાં મૌનધારી મુનિ અને મા હણા, મા હણેા એવા દયાના ઉપદેશ આપનારને 'માહન हे छे. ते डुजनो, लतिनो तपनो, गुरुसेवानो, वैराग्यनो, महुश्रुतता भने पूर्वधारित्व આદિના મઢ કરતા નથી. તથા તે એ વાતને જાણતા હાય છે કે અન્યની ( સામાન્ય લાક અને તપ અને સંયમયુકત મનુષ્યાની ) નિંદા અશ્રેયસ્કારી ( કલ્યાણના નાશ કરનારી) છે. તેથી તે કોઇની પણ નિંદા કરતા નથી. 1 ગાથા ૧ ॥ सुत्रार परनिंदा घोषना विषयभां अहे छेडे " जो परिभवई परं" इत्याहि શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy