SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे ४१० पार्श्वस्थादिषु वा संपर्करहितो भूत्वा मज्झेण मध्येन मध्यस्थभावेन रागद्वेषराहित्येनेत्यर्थः (जावए) यापयेत् संयमयात्रां निर्वहेत् । अयं भावः-सम्यग्रज्ञानवान् मुनिः स्वसमयं परसमयं च पर्यालोच्य परतीथिकादिभिः सह सम्बन्धमकुर्वन् अपगताहङ्कारो रागद्वेषरहितः स्वसंयमयात्रां निर्वहेदिति ॥२॥ कथं ते परतीर्थिकाः स्वात्मनों परेषां च त्राणाय वा शरणाय वा न भवन्ति, ये त्राणाय भवन्ति ते च कथंभूता इत्यत्राह-"सपरिग्गहा" इत्यादि । “सपरिग्गहा य सारंभा, इह मेगेसि माहियं । अपरिग्गहा अणारम्भा भिक्खू ताणं परिव्वए ॥३॥ छाया-- "सपरिग्रहाश्च सारंभा इह एकेषामाख्यातम् । अपरिग्रहान् अनारंभान् भिक्षुत्राणं परिव्रजेत् ॥३॥ गृहस्थों और पाश्वत्थ आदि के सम्पर्क से रहित होकर मध्यस्थभाव से अर्थात् रागद्वेष से रहित होकर संयमयात्रा का निर्वाह करे ॥२॥ परतीर्थिक अपने और दूसरों के लिए त्राण या शरण क्यों नहीं होते और जो त्राण या शरण होते हैं, वे कैसे होते हैं यह कहते है-" सपरिग्गहा“ इत्यादि। शब्दार्थ-'सपरिग्गहा-सपहिग्रहाः' परिग्रह वाले 'य-च' और 'सारंभा सारम्भाः ' प्राणातिपातादि आरंभ करने वाले जीव, मोक्ष प्राप्त करते हैं यह 'इहं-इह' मोक्षके विषय में 'एगेसिं-एकेषां' कोई कोई दर्शनवादिकों का 'आहियं-आख्यतम्' कथन हैं 'भिक्खू-भिक्षुः' जिनाज्ञाराधक 'अपरिग्गहा તેણે પરતીર્થિકો, ગૃહસ્થ અને પાર્ધ (શિથિલાચારીઓ)ના સંપર્કથી રહિત થઈને, મધ્યસ્થ ભાવે (રાગદ્વેષથી રહિત થઈને) પિતાની સંયમયાત્રાને નિર્વાહ કર જોઈએ. છે ગાથા રા હવે સૂત્રકાર એ વાતનું સ્પષ્ટીકરણ કરે છે કે પરતીથિકે શા કારણે અન્યને શરણ भावाने असमर्थ छ, भने त्राय (१२५) मापना२ वा डाय छे. "सपरिग्गहा' त्यादि शहा-'सपरिग्गहा-सपरिग्रहाः' परियडवा 'य--व' मने 'सारभा-सारम्मा': પ્રાણાતિપાત વગેરે આરંભ કરવાવાળા જીવ, મેક્ષ પ્રાપ્ત કરે છે. આ “દંત મેક્ષના विषयमा 'एगेसिं-पकेषां नाहनु 'आहिय-आख्यातम्' ४थन छ 'भिक्ख-- भिक्षुः' मवान्नी आशानु पालन ४२ना२ 'अपरिग्गहा-अपरिग्रहान्' परियडथी શ્રી સૂત્ર કૃતાંગ સૂત્ર: ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy