SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ समयार्थ बोधिनी टीका प्र. अ. १ उ. ४ पूर्वोक्तवादिनां प्रति विदुषां कर्तव्यम् ४०९ उत्कर्षरहितः जात्यादिमदरहितः ( अप्पलीणे) अप्रलीनः परतीथिकेषु गृहस्य पार्श्वस्थादिषु वा सम्बन्धमकुर्याणः सन् (मज्झेण) मध्येन मध्यस्थभावेन रागद्वेषराहित्येन (जावए) यापयेत् संयमयात्रां निर्वहेत् ॥२॥ टीका-- 'वियं' विद्वान् स्वसमयपरसमयज्ञाता 'भिक्खू भिक्षुः निरवधभिक्षणशीलः साधुः (तंच) तंच-पूर्वोक्तं देवोप्तब्रह्मोप्तादिवादिमतं 'परिन्नाय' परिज्ञाय ज्ञपरिज्ञया हेयरूपतया सम्यगवगम्य-यथा इमे मिथ्यात्वमोहग्रस्ताः सदसद्विवेकविकलाः न स्वस्मै हिताय न वा परस्मै हिताय समर्था इत्येवं पर्यालोच्य 'तेसु' तेषु पू/क्तवादिषु (म मुच्छए) न मूर्च्छत् आदयतया गृद्धिं न कुर्यात् तेष्वासवित न विदध्यादित्यर्थः । तर्हि किं कुर्यादित्याह-'मणि' मुनिः मनना मुनिः जिनप्रवचमरहस्यज्ञानसम्पन्नः 'अणुक्कसे' अनुत्कर्षः अष्टसु मदस्थानेषु कमपि मदमकुर्वाणः 'अप्पलीणे, अप्रलीनः परतीर्थिकेषु गृहस्थेषु कुल आदि के मद से रहित होता हुआ, 'अन्यतीर्थिकों, गृहस्थों और पार्श्वस्थों (शिथिलाचारियों) आदि का सम्बन्ध न रखता हुआ मध्यस्थभाव से अपनी संयमयात्रा का निर्वाह करे ॥२॥ -टीकार्थस्वसमय और परसमय का ज्ञाता तथा निरवध भिक्षा हण करने वाला साधु पूर्वकथित देवकृत या ब्रह्मकृत जगत् आदि मानने वालों को ज्ञपरिज्ञा से हेय जान कर अर्थात ये मिथ्यात्व मोह से गुप्त और सत् असत् के विवेक से रहित हैं, ऐसा समझ कर उन्हे ग्राहय न समझें, उनमें आसक्ति न करें। तो फिर क्या करे ? जिनप्रवचन के रहस्य के ज्ञान से सम्पन्नमुनि, आठ मदस्थानों में से किसी भी मद को न धारण करता हुआ, परतीर्थिकों, પાર્થ (શિથિલાચારીઓ) આદિની સાથે સંબંધ રાખવું જોઈએ નહીં. તેમણે મધ્યસ્થ ભાવે પોતાની સંયમયાત્રાને નિર્વાહ કરવો જોઈએ. - - - સ્વસમય અને પરસમયના જ્ઞાતા તથા નિરવદ્ય (નિર્દેશ) ભિક્ષા ગ્રહણ કરનાર સાધુએ પૂર્વોક્ત દેવકૃત, બ્રહ્મકૃત આદિ જગત્ વિષયક માન્યતાઓનું પ્રતિપાદન કરનાર અન્યતીથિકને જ્ઞપરિજ્ઞા વડે જાણીને. એટલે કે તેઓ મિથ્યાત્વ મેહથી આવૃત્ત છે અને સત્ અસના વિવેકથી રહિત છે એવું સમજીને તેમની માન્યતાને અગ્રાહ્ય સમજીને તેમાં આસક્ત થવું જોઈએ નહીં ત્યારે તેમણે શું કરવું જોઈએ? જિનપ્રવચનના રહસ્યના જાણકાર મુનિએ આઠ મસ્થાનમાંના કોઈ પણ મદસ્થાનનું સેવન કરવું જોઈએ નહીં સૂ. પર શ્રી સૂત્ર કૃતાંગ સૂત્ર: ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy