SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ समयार्थ बोधिनी टीका प्र. श्रु. अ. १ उ. २ प्रकारान्तरेण कमबन्धनिरूपणम् ३३१ अन्वयार्थ:यथा (एते उ) एतानि तु, एतान्येव अत्र तु शब्दोऽवधारणे । (तउ) त्रीणि, (आयाणा) आदानानि सन्ति । (जेहिं) यैः हिंसाकारणभूतै रादानैः (पावगं) पापं कर्म (किरइ) क्रियते । अयं भावः-एतान्येव पूर्वगाथोक्तानि त्रीणि आदानानि हिंसाकारणानि, सन्ति यैः कारणभूतैः आदानैर्दुष्टाऽध्यवसायसहकृतैय॑स्तैस्समस्तैर्वा पापं कर्मोपचीयते ? 'एवमिति एवं-तथैव तैनैव प्रकारेण (भावविसोहीए) भावविशुद्धया विशुद्धान्तःकरणेन अरक्तद्विपरिणामेन प्रवर्त्तमानस्य पुरुषस्य केवलेन मनसा केवलेन वा कायेन मनोऽभिसंधिरहितेन उभयेन वा सत्यपि प्राणिघाते कर्मणामुपचयो न भवति । कर्मोपचयाऽभावाञ्च (निव्वाणं) निर्वाणं सर्वद्वन्द्वोप शब्दार्थ-'एतेउ-एतानि तु' ये 'तउ-त्रीणि' तीन 'आयाणा आदानानि' कर्मबंधके कारण हैं 'जेहिं-यैः' जिनसे 'पावगं-पापकम्' पापकर्म 'कीरइ-- क्रियते' किया जाता है ‘एवं-एवम्' इसी प्रकार 'भावविसोहिए-भावविशुद्धया' भावकी विशुद्धिसे 'निव्वाणं-निर्वाणं' मोक्षको 'अभिगच्छइ-अभिगच्छति' प्राप्तकरताहै अन्वयार्थ और टीकाथै __ यही तीन कारण हैं जिन के द्वारा पापकर्म किया जाता है । अभिप्राय यह है कि पूर्वगाथा में कहे हुए यही तीन आदान हैं जो दुष्ट अध्यवसाय की सहायता से, अलग अलग या मिलकर कर्मबन्ध के कारण होते हैं। ___इसी कारण भावविशुद्धि से अर्थात् राग द्वेष से रहित परिणाम से प्रवृत्ति करने वाले पुरुष को केवल मन से या केवल काय से या मानसिक संकल्प से रहित दोनों के द्वारा प्राणी का घात हो जाने पर भी कर्म का उपचय नहीं होता है। कर्म के उपचय का अभाव होने से निर्वाण की शहाथ-'एते उ-एतानि तु' । 'तउ-त्रीणि त्राणे 'आयाणा-आदानानि' मम धना ४१२९४ छ, 'जेहि-यैः' नाथ. 'पावग-पापकम्' ५५४ 'कीरई-क्रियते' ४२वामां आवे छ. 'एवं एवम्' मे०८ प्रमाणे 'भावविसोहिए-भावविशुद्धया' मा विशुद्धिथी 'निव्वाणनिर्वाण' मोक्षने, 'अभिगच्छइ-अभिगच्छति' पास ४२ छे. ॥२७॥ અન્વયાર્થી અને ટીકાથી પૂવોક્ત ત્રણ કારણોને લીધેજ પાપકર્મ કરાય છે. આ કથનને ભાવાર્થ એ છે કે આગલી ગાથામાં દર્શાવવામાં આવેલા ત્રણ આદાનો છે તેઓ દુષ્ટ અથવસાયની સહાયતાથી અલગ અલગ અથવા ત્રણે મળીને કર્મબન્ધમાં કારણભૂત બને છે. એજ કારણે ભાવવિશુદ્ધિથી એટલે કે રાગદ્વેષથી રહિત પરિણામ વડે પ્રવૃત્તિ કરનાર પુરુષ દ્વારા માત્ર મનથી, અથવા માત્ર શરીરથી, અથવા માનસિક સંકલ્પથી રહિત બને દ્વારા પ્રાણીને ઘાત થઇ જવા છતાં પણ તે પુરુષ કર્મને ઉપચય કરતું નથી. શ્રી સૂત્ર કૃતાંગ સૂત્ર: ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy