SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २५८ सूत्रकृताङ्गसूत्रो - अन्वयार्थ:तमिति तत् तादृशं (दुक्खं) दुःखम् (सयं कडं न) स्वयं कृतं न भवति (अन्नकडं च) अन्यकृतं खलु (कओ) कुतो भवेत् । तादृशं दुःखं न तेन कृतम् अन्येन तु कथमिव कृतं स्यात् नैवाऽन्येन कृतमितिभावः । तथा (सेहियं) सैद्धिकम्-सिद्धया उत्पन्नम् । (असेहियं) असैद्धिकम् सिद्धिमन्तरेणैव जातं यत् (मुहं वा जइवा दुक्खं) सुखं वा यदि वा दुःखम् ॥१॥ (जिया) जीवाः प्राणिनः (पुढो) पृथक पृथक् (वेदयंति) वेदयन्ति अनुभवन्ति तत् न (सयं कडं) स्वयं कृतं खेन संपादितम् । (न अण्णेहिं) नान्यैर्वा कृतम् । योऽयं सुखदुःखाद्यनुभवो जायते प्राणिनां तत्सुखादिकं न स्वेन कृतं विद्यते, नवाऽन्यैःकृतं विद्यते तर्हि तादृशसुखादीनां कथम् आकस्मिकत्वं स्यात् ? इत्यतआह-ततसुखादिकं (तेसिं) तेषाम् (तहा) वा दुःखम् , सुख अथवा दुःख 'जीया-प्राणिनः प्राणी पुढो पृथक्, अलगअलग 'वेदयंति-वेदयन्ति' भोगते हैं 'सयं कडं न-स्वयं कृतम् न, स्वयं कियाहुवा नहीं है 'न अण्णेहिं-अन्यैः न' दूसरे के द्वारा कियाहुवा नहीं है 'त-तत्, वह 'तेसिं-तेषां, उनका 'तहा- तथा' वैसा 'संगइयं-साङ्गतिक' नियतिकृत है 'इहअत्र' इसलोकमें 'एगेसिं-एकेपां' किन्ही २ का 'आहियं-अख्यातम्' कथन है।।३-२॥ - अन्वयार्थ - वह दुःख स्वयंकृत-अपने आपसे कियाहुआ नहीं होता है तो अन्यकृत तो होही कैसे सकता है ? अर्थात् विभिन्न प्राणी जो सुख या दुःख भोगते हैं वह न स्वयं के द्वारा उपार्जित होता है और न दूसरे के द्वारा ही, सिद्धि से उत्पन्न होने वाले या विना सिद्धि के उत्पन्न होने वाला सुख या दुःख स्वकृत अथवा परकृत नहीं है ॥२॥ जीव पृथक् पृथक् जो सुख दुःख का अनुभव करते हैं वह उनके स्वयं के द्वारा या अन्य के द्वारा उत्पन्न किया हुआ नहीं होता उनका वह 'जीया-जीवा' प्रालियो 'पुढो-पृथक' ससस वेदयति-वेदयन्ति' मागवे छ. 'सयकडन-स्वयं कृतम् न' पाते ४२० नथी. 'त-तत् ते तेसि-तेषां तमना 'तहा-तथा' तेवा 'संगइय-सागतिकम्' नियति त छ. 'इह-अत्र' मा सोभा 'एगेसि-एकेषां' अनु' आहिय-आख्यातम्' उछ. ॥२-30 - सन्क्याथ - - તે દુઃખ સ્વયંકૃત પિતાના દ્વારા જ ઉત્પન્ન કરાયેલું) હોતું નથી, તે અન્યકૃત તે કેવી રીતે હોઈ શકે? એટલે કે જુદા જુદા છે જે સુખ કે દુઃખ ભોગવે છે, તે તેમના દ્વારા પણ ઉપાર્જિતુ હોતા નથી અને અન્યના દ્વારા પણ ઉપાર્જિત હોતા નથી. સિદ્ધિ વડે ઉત્પન્ન થના કે સિદ્ધિ વિના ઉત્પન્ન થના, સુખ અથવા દુઃખ સ્વકૃત અથવા પરકૃત નથી. જીવે અલગ અલગ રૂપે જે સુખદુઃખને અનુભવ કરે છે, તેખુદ તેના જ દ્વારા કે અન્યના દ્વારા ઉત્પન્ન કરાયેલ હોતું નથી. તેમનું તે સુખદુઃખ નિયતકૃત જ હોય છે. આ પ્રકારનું શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy