SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. शु. अ. १ उ. २ नियतिवादिमतनिरूपणम् २५७ अनुभवन्ति । 'अदुवा' अथवा-अथच ते जीवाः 'ठाणओ' स्थानतः तत्तदुत्पतिस्थानतः 'लुप्पंति' लुप्यन्ते विनश्यन्ति-पृथक् पृथगेव म्रियन्ते इति, अन्यत्रगच्छन्तीति ॥१॥ ___ अथ नियतिवादिभिर्यत् स्वीक्रियते, तत्तदीयमतं गाथाद्वयेन सूत्रकारोदर्शयति-न तं संयं' इत्यादि । न तं सयं कडं दुक्खं कओ अन्नकडं च णं । सुहं वा जइवा दुक्खं, सेहियं वा असेहियं ॥२॥ २० २१ १९ २२ सयं कडं न अण्णेहिं वेदयति पुढो जिया। २८ २४ २६ २५ २७ संगइयं तं तहा तेसि, इह मेगेसि आहियं ॥३॥ -छायान तत्स्वयंकृतं दुःखं कुतोऽन्यकृतं च तत् । सुखं वा यदि वा दुःख सैद्धिकं वा असैद्धिकम् ॥२॥ स्वयंकृतं न अन्यैर्वा वेदयन्ति पृथग्जीवाः। सांगतिकं तत्तथा, तेषामिहैकेषा माख्यातम् ॥३॥ अपने अपने स्थान से पृथक् पृथक् ही मरते है-अन्यत्र चले जाते है ॥१॥ नियतिवादियों के मन्तव्य को सूत्रकार यो गाथाओंमें कहते हैं-- "न तं सयं" इत्यादि । शब्दार्थ-'तं-तत्' वह 'दुक्ख-दुःखम् ' दुःख 'सयं कडं न-स्वयं कृतं न, स्वयं कृत नहीं हैं 'अन्नकडं-अन्यकृतम् , दूसरे का कियाहुवा 'कओ-कुतः' कहां से हो सकता है' सेहियं-सैद्धिकम्' सिद्धिसे प्राप्त 'वा-वा' अथवा 'असे हियं-असैद्धिकम्' सिद्धिके विना ही प्राप्त 'मुहं वा जइ वा दुक्ख-सुखं वा यदि यात्या र छ. “१” नियतिवाहियानी मान्यताने सूत्रा मे थामा द्वारा प्र४८ ४२छ-"नत सय" त्याहि शहाथ-'त-तत्' ते 'दुक्ख-दुःखम्' ५ 'सयकडन-स्वयं कृत न' पाते ४२ नथी. 'अन्नकडं--अन्यकृतम' भीतये ४२ 'कओ-कुतः' ज्यांथा डाय? 'सेहियसेद्धिकम्' सिद्धिथी प्राप्त थयेस 'वा-या' अथवा 'असेहिय-असै द्धिकम्-सिद्व पर or प्राप्त थये 'सुह वा जर वा दुख-सुख वा यदिशा दुःखम् सु७५ मया दुः॥ सू. 33 શ્રી સૂત્ર કૃતાંગ સૂત્ર: ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy