SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ समयार्थ बोधिनी टीका प्र. श्रु. अ. १ उ. २ नियतिवादिमतनिरुपणम् २५९ तथा-तथैव एवमेव (संगइयं) साङ्गतिकं-नियति कृतं विद्यते । (इह) अत्र (एगेसिं) एकेषां-केषाश्चित् 'आहियं ' आख्यातं-कथनम् नियतिवादिनाम् । नियतिसंपादितमेव सुखादिकं पार्थक्येन जीवानां भवति, न तु स्वकृतं परकृतं वा विद्यते-॥२॥३॥ -(टीका)सर्वै रेव जीवैः सुखादिकं स्थानविलोपादिकमनुभूयते तत् सुखादिकं * सयं कडं ' स्वयं कृतम् ण-न-तत्, नवा 'अन्नकडं ' अन्यकृतम् अन्येन पुरुषकार कालपरमेश्वरस्वभावकर्मादिना कृतं वा, न कथमपि संभवति । अयं भावः-योऽयंप्रतिप्राणि सुखदुःखाद्यनुभवो जायते तादृशंसुखदुःखादिकं न जीवेन संपादितं विद्यते जीवप्रयत्ननिर्मितं नास्ति । न वा पुरुषकारादिकृतं तत्सुखादिकम् । ___ यदि पुरुषकारकृतं सुखादिकं स्यात्तदा सेवककृपकवणिजां समानेऽपि पुरुषकारे फलसाम्यं भवेत्, पुरुषकारस्य पुरुषप्रयत्ल्पपरपर्यायस्य सर्वेषां समानत्वात् । नत्वेवं दृश्यते समानेऽपि पुरूषकारे फले भेदस्य सर्वाऽनुभव सुख दुःख नियति कृत ही होता है ऐसा किसी किसी का अर्थात् नियतिवादी का कथन है अभिप्राय यह है कि जीव अलग अलग जो भी सुख दुःख भोगते हैं वह नियतिकृत ही होता है, अपने द्वारा या दूसरे के द्वारा किया हुआ नहीं होता ॥२-३॥ -टीकार्थ - सब जीवों के द्वारा मुख दुःख या मरण आदि का जो अनुभव किया जाता है वह स्वयंकृत नहीं है और न पुरुषकार, काल, परमेश्वर, स्वभाव अथवा कर्म के द्वारा उत्पन्न किया हुआ होता है । अर्थात् वह किसी के द्वारा उत्पन्न किया हुआ नहीं होता। यदि सुख दुःख का कारण पुरुषार्थ होता तो सेवक, कृषक और वणिक का पुरुषार्थ समान होने से उनको प्राप्त होने वाले फल में भी समानता નિયતિવાદીઓનું કથન છે. આ કથનનો ભાવાર્થ એ છે કે જે અલગ અલગ જે સુખ કે દુઃખ ભેગવે છે તે નિયતિકૃત જ હોય છે; સ્વકૃત કે પરકૃત હેતું નથી”૨-૩” टी સઘળા જ દ્વારા સુખ દુઃખ અથવા મરણદિને જે અનુભવ કરાય છે, તેસ્વયંકૃત પણ હેતે નથી, અને પુરુષકાર, કાળ, પરમેશ્વર, સ્વભાવ અથવા કર્મ દ્વારા પણ ઉત્પન્ન થયેલ હોતું નથી. એટલે કે તે કેઈન પણ દ્વારા ઉત્પન્ન કરાયેલે હોતો નથી. પુરુષકાર એટલે પુરુષને પ્રયત્ન. જે સુખદુઃખનું કારણ પુરૂષાર્થ જ હોય તે સેવક, ખેડુત, વેપારી, વિગેરે ને પુરૂષાર્થ સરખાજ હોવાથી તેમને પ્રાપ્ત થનારા ફળમાં પણ સમાનતા જ હતા કારણ કે તે સૌને પુરુષકાર (પ્રયત્ન) સમાન જ છે પરંતુ ફળમાં શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy