SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ समर्थ बोधिनी टोका प्र. अ. अ. १ चार्वाकादिबौद्धान्तवदिनामफलवादित्वम् २४३ पाकादिकार्य संपादयिष्यति तद्वत् यो धर्मस्वरूपं तत्त्वतो न जानाति तस्य तेन प्रतिपादितः तथाऽनुष्ठितश्च धर्मः कथं मोक्षफलाय पर्याप्तःस्यादिति ते फवादन व भवन्ति । 'ये ते तु' इत्यत्र तु शब्दः च शब्दस्य अर्ये विद्यते चकारस्य "ये इत्यस्यानन्तरं प्रयोगः तथा च ये च ते वादिनः पूर्वोदिता नास्तिका श्रावकाः नास्तिकप्रायाश्च एवम् = उक्तप्रकारेण सम्यग् ज्ञानाभावेन सांख्यादयः न ते ओघंतरा : 'ओघः - संसार:- तस्य ते संतरणशीला नाख्यताः न कथिताः ॥ २० ॥ पुनरप्याह - तेणाविसंधि' इत्यादि । मूलम् - तेणा वि संधि णचाणं न ते धम्मविओ जणा । ये ते उ वाइणो एवं न ते संसारपारगा ॥२१॥ छाया तेनापि संधिं ज्ञात्वा न ते धर्मविदो जनाः । ये ते तु वादिन एवं न ते संसारपारगाः ॥ २१॥ आदि कार्य कर सकता हैं । जो अग्नि के स्वरूप को ही नहीं जानता वह उससे दाह पाक आदि कार्य किस प्रकार सम्पादित कर सकता है ? इसी प्रकार जो धर्म के वास्तविक स्वरूप को नहीं जानता, उसके द्वारा प्रतिपादित तथा आचरित धर्म मोक्ष फल को प्रदान करनेमें कैसे समर्थ हो सकता है ? अतएव वे अफलवादी ही हैं। इस प्रकार जो पूर्वोक्त चार्वाक या चार्वाक जैसे वादी हैं, वे उक्त प्रकार से सम्यनहीं कहे गए हैं ||२०|| ज्ञान का अभाव होने के कारण संसार से तिरने वाले पुनः कहते हैं -- “ तेणावि संधि " इत्यादि । 66 शब्दार्थ - 'ते - ते ' वे अन्यतीथी 'णाविसंधिं गच्चा-न अपिसन्धिं ज्ञात्वा' सन्धिको जाने विनाहो क्रियामें प्रवृत्त रहते हैं 'ते जणा धम्मविओ न ते जनाः धर्मविदः न' વાસ્તવિક સ્વરૂપને જાણતા નથી, તેના દ્વારા આરિત ધર્મ અથવા તેના દ્વારા પ્રતિપાદ્વિત ધમ મેાક્ષફળની પ્રાપ્તિ કરવામાં કેવી રીતે સમથ હેાઈ શકે? તે કારણે સૂત્રકારે તે અન્યતીથિકાને અફલવાદી કહ્યા છે. આ પ્રકારના ચાર્વાક આદિ અન્ય મતવાદીઓ સમ્યજ્ઞાનના અભાવને કારણે સંસાર સાગર તરી જવાને સમર્થ હાતા નથી. ! ગાથા. ૨૦ા વળી સૂત્રકાર કહે છે કે anfa fa" Seul "" शब्दार्थ - 'ते - ते' ते अन्यतीर्थ। 'णावि संधिं गच्चा-न अपि सन्धिं ज्ञात्वा' संधीने लक्ष्या विनाथ डियामां प्रवृत्त रहे थे. 'ते जणा धम्मविभो न-ते जनाः धर्मविदःन' શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy