SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ श्रतस्कन्ध. १ विमोक्ष अ. ८. उ. ८ ____ समागतान् न क्षणुयात्न्न हिंस्यात् , नापि तैर्भुज्यमानमवयवं रजोहरणादिना प्रमाजयेत् ॥९॥ अपि चाह-'पाणा' इत्यादि। मूलम्-पाणा देहं विहिंसंति, ठाणाओ नवि उब्भमे ॥ आसवेहिं विवित्तेहिं, तिप्पमाणोऽहियासए ॥ १० ॥ छाया--प्राणा देहं विहिंसन्ति, स्थानान्नाप्युद्भमेत् ॥ ___ आस्रवैर्विविक्तै, स्तृप्यमाणोऽध्यासयेत् ॥१०॥ टीका--'प्राणा'-इत्यादि, प्राणाः प्राणिनो द्वीन्द्रियादयो देह-मम शरीरं विहिंसन्ति नन्ति न पुना रत्नत्रयम् , अतः परिहतदेहाशः समाचरिताभिग्रहभङ्गभयात्तान् न निवारयेत् । नापि नैव तस्मात् स्थानात स्थण्डिलात् उद्ममेत् क्वचिदन्यत्र गच्छेत् । अपि च-विविक्तैः भिन्नैः आस्रवैः-प्राणातिपातादिभिः, शब्दादिविषयकषायादिभिर्वा तृप्यमाणः पीडयमानो अध्यासयेत्-तत्कृतां परीषहोपसर्गबाधामधिसहेत ॥१०॥ भोजी हैं, पिपीलिकादिक, आदि शब्दसे दंश, मशक, खटमल, जू एवं लीख आदि शोणितभोजी हैं ॥९॥ और भी-'पाणा देह' इत्यादि। 'ये द्वीन्द्रियादिक प्राणी मेरे शरीरकी ही हिंसा करते हैं, रत्नत्रयकी नहीं' ऐसा विचार कर अपने शरीरके ममत्व का त्यागी वह साधु समाचरित-गृहीत अभिग्रहके भंग के भय से उन मांसशोणितभक्षी जीवोंका निवारण न करे, और न उनके भयसे वह उस स्थानसे किसी और दूसरे स्थान में जावे। तथा वह साधु प्राणातिपातादिक अथवा शब्दादिक विषय कषायरूप अनेक आस्रवोंसे आहत-पीडित होता हुआ भी उन द्वारा की गई परीषह और उपसर्गकी पीडाको सहता रहे ॥१०॥ વાઘ વગેરે માંસ ખાનારા છે. કીડી આદિ, આદિ શબ્દથી મચ્છર, માકડ, જુ, सीम वगेरे साडी युसन॥२॥ छे. (6) ३री ५४४-'पाणा देह त्याहि. આ બે ઈન્દ્રિયવાળા પ્રાણી મારા શરીરનું ભક્ષણ કરનારાં છે પણ રત્નત્રયનું નહીં એ વિચાર કરી પોતાના શરીરના મમત્વને ત્યાગી તે સાધુ, સમાચરિત– ગ્રહણ કરેલ અભિગ્રહના ભંગના ભયથી એ માંસ-લેહીનું ભક્ષણ કરનાર ને દૂર ન કરે, તેમ એના ભયથી પિતે એ સ્થાન છેડી બીજા સ્થાને ન જાય, તથા તે સાધુ પ્રતિપાતાદિક, અથવા શબ્દાદિક વિષય-કષારૂપ અનેક આથી પીડાતા હોવા છતાં પણ તે દ્વારા થતા પરિષહ અને ઉપસર્ગની પીડાને સહન કરે. (૧૦) श्री. मायाग सूत्र : 3
SR No.006303
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages719
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy