SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ ५१० आचारागसूत्रे सर्गजनितैः, प्रतिकूलैः-वधवन्धनाक्रोशादिसमुद्भूतैः परीपहोपसगैरपि स्पृष्टकः= स्पृष्ट एव स्पृष्टकः अनुकूलोपसर्गस्तदनुध्यानपरः, प्रतिकूलैश्च तैः कोपपरायणः सन् अतिवेलं नोपचरेत् साधुमर्यादां नातिक्रामेत् ॥ ८॥ उक्तार्थमेव विशदयति-'संसप्पगा' इत्यादिमूलम्-संसप्पगा य जे पाणा, जे य उड्ढमहेचरा ॥ भुंजंति मंससोणियं, न छणे न पमजए ॥ ९॥ छाया-संसर्पकाश्च ये प्राणाः, ये च ऊर्ध्वमधश्चराः॥ ___ भुञ्जते मांसशोणितं, न क्षणुयान्न प्रमाजयेत् ॥ ९॥ टीका--'संसर्पका'-इत्यादि, संसर्पका संसर्पणशीलाः पिपीलिका-सर्प-मूषकादयश्च ये प्राणाः प्राणिनः च-पुनः ये ऊर्ध्वमधश्वराः ऊर्ध्वचारिणो गृध्रादयः, अधश्चराः सिंह-व्याघ्र-शृगालादयः मांसशोणितं भुञ्जते, तत्र मांसभोजिनः गृध्र-सिंह-व्याघ्रादयः, शोणिताशिनः पिपोलिकादयः, आदिशब्दात् दंश-मशकमत्कुण-यूकालिक्षादयः सन्ति, स भिक्षुस्तान् पूर्वोक्तान् प्राणिनः स्वमांसाधशनाय उपसर्गों से हर्षित हो कर, तथा प्रतिकूल-वध बंधन आक्रोश आदिसे उत्पन्न उनसे कोपपरायण होकर वह साधु मर्यादाका उल्लंघन न करे॥८॥ इस अर्थको सूत्रकार स्पष्ट करते हैं-'संसप्पगा य' इत्यादि। पिपीलिका-कीड़ी, सर्प और मूषक आदि संसर्पणशील प्राणी, गृध्रवगैरह ऊर्ध्वचारी जीव, और सिंह, व्याघ्र एवं शृगाल आद् अधश्चारी जीव कि जो मांस और शोणित का आहार करने वाले हैं, वे यदि उस साधु के मांस शोणित को खाने के लिये आवे तो वह उनकी हिंसा न करे, तथा उनके द्वारा खाया गया अपने शरीरका कोई भी अवयव वह रजोहरणादिक से प्रमार्जित न करे। गृध्र, सिंह और व्याघ्र आदि मांस ઉપસર્ગોથી હર્ષિત બની તથા પ્રતિકૂળ-વધ-બંધન-આક્રોશ વગેરેથી ઉત્પન્ન તેઓથી કાપપરાયણ બની સાધુમર્યાદાનું તે ઉલ્લંઘન ન કરે. (૮) मा भने सूत्र४२ २५८ ४२ छ.-'संसप्पगा य' त्याहि. ही-स-१२-धुस-पीसीसी-छछु४२ वगेरे संसपएशीय प्राणी, ગીધ વગેરે ઉર્વચારી જીવ, સિંહ, વાઘ, શીયાળ વગેરે અધારી જીવ કે જે માંસ અને લેહીને જ ભક્ષણ કરનારા છે, એ કદાચ તે સાધુના માંસ અને લોહીનું ભક્ષણ કરવા આવે તો તે તેની હિંસા ન કરે, તેમ એના દ્વારા ખાવામાં આવેલા શરીરના કેઈ પણ ભાગને રહણદિકથી પ્રભાજિત ન કરે. ગીધ સિંહ, श्री. साया सूत्र : 3
SR No.006303
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages719
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy