________________
श्रुतस्कन्ध. १ विमोक्ष० अ. ८. उ. १
३८३
स्याद्वादतत्त्वानाभिज्ञास्ते 'अस्ति लोक : ' इत्यादिनैकान्तवादमाश्रित्य नानाविधवाचां विनियोजनमभिधायात्मविषयेऽपि विवदन्ते । तदेव दर्शयति- 'सुकृत - मित्यादि । सुकृतमिति वा - पुण्यमिति, सुष्ठुकृतमित्यर्थो वा, एवमेव दुष्कृतमिति वा = पापमिति वादिनो भवन्ति । तथा हि-यदनेन परिहृतसर्वसङ्गेन पञ्चमहाव्रतादानं विहितं तत्सुष्ठु कृतम्, तथा विहितस्त्रीपरिग्रहेण तनयमनुत्पाद्य स्त्री त्यक्तेति दुष्कृतमिति वा कृतमिति ।
किञ्च 'कल्याणमिति वा' गृहीतसंयमं कश्चित्कथयति-कल्याणमाचरितं त्वयेति,
ये पूर्वोक्त " अस्ति " आदि लोकविषयक समस्त मान्यताएँ स्याद्वादसिद्धान्त के तत्त्व से अनभिज्ञ हुए व्यक्तियोंकी हैं। इन अनेक प्रकारकी मान्यताओं में एकान्तरूपसे ही अपने २ अभिमतकी पुष्टि की गई है। इन प्रवादियों की मान्यता आत्मतत्त्वमें भी भिन्न २ रूपसे है - यही बात 'सुकृत' मित्यादि वाक्योंसे सूत्रकार स्पष्ट करते हैं ।
पुण्य अथवा सुष्टुकृतका नाम सुकृत है । पाप अथवा खोटे कृत-किये गयेका नाम दुष्कृत है। जैसे- इसने सर्व परिग्रह आदिका त्यागकर पंच महाव्रतोंको धारण किया यह तो सुष्ठुकृतम् - बहुत अच्छा किया; परन्तु जब इसके स्त्री थी तो इसे चाहिये था कि उसके कमसे कम एक बच्चा ही हो जाता तब जा कर यह मुनि बनता, इसके पहिले इसने स्त्री त्याग कर दिया और मुनि बन गया यह इसने 'दुष्कृतं ' - अच्छा नहीं किया। तथा - ' कल्याणम् इति वा' - जिसने संयम धारण कर लिया है, ऐसे
वात
या पूर्वेत " अस्ति ” माहि सो विषय समस्त मान्यताओ स्याद्वाह સિદ્ધાંતના તત્ત્વથી અજાણુ એવી વ્યકિતઓની છે. આવી અનેક પ્રકારની માન્યતાઓમાં એકાન્તરૂપથી જ પોતાતાના મતની પુષ્ટિ કરવામાં આવેલ છે. આ મતવાળાઓની માન્યતા આત્મ તત્ત્વમાં પણ જુદા જુદા રૂપથી છે. 'सुकृतम्' इत्याहि वार्डयोथी सूत्र४२ स्पष्ट उरे छे. पुएय अथवा साई अर्य तेनु નામ સુકૃત છે, પાપ અને ખાટુ' કાર્ય તેનું નામ દુષ્કૃત છે. જેમ-તેણે સર્વ પરિચર્ડના ત્યાગ કરી પાંચ મહાવ્રત ધારણ કર્યાં તેણે સુકૃત કર્યું. પરંતુ એની સ્ત્રીને એકાદ બાળક થયા પછી એણે મુનિત્રત ગ્રહણ કર્યું હોત તા ઠીક હતું. આની પહેલાં તે મુનિ બની ગયો તે એણે દુષ્કૃત્ય કર્યું, એટલે સારૂ નથી કર્યું".
तथा कल्याणम् इति वा - संयम धारण अरे छे मेवा भुनिना प्रत्ये
શ્રી આચારાંગ સૂત્ર : ૩