SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ अध्य० २. उ. १ परि सर्वतो घटपटादिशब्दविषयकाणि ज्ञानानि-परिज्ञानानि श्रोत्रेण परिज्ञानानि श्रोत्रपरिज्ञानि, तैः श्रोत्रपरिज्ञानैः, वाक्येन परिहीयमानैः क्षीयमाणेरेकदात्मनो मूढतां जनयति, इत्युत्तरेण सम्बन्धः । वार्द्धक्ये च श्रोत्रेन्द्रियस्य शिथिलतामुपगतस्य क्षीयमाणस्वशक्तिकस्य शब्दादिविषयग्रहणे चाक्षमता संजायते, येन च बधिरो भवति, घटं पटमिव शृणोति न शृणोति वेति तात्पर्यम् । एवं रोगेणापि श्रोत्रपरिज्ञानानि क्षीयमाणानि भवन्तीति बोध्यम् । एवं सर्वत्र योज्यम् । के रूप में परिणत पुद्गलस्कन्धों का ग्रहण किया जाता है वह भावोत्र है। इसके भी दो भेद हैं-(१) लब्धि, और (२) उपयोग । भाषा के रूप में परिणत पुद्गलस्कन्धों को जाननेरूप जो क्षयोपशम है उसका नाम लब्धि है, अर्थात् शब्दों के जानने की शक्ति का नाम लब्धि है, और उन शब्दों के जाननेरूप आत्मा का जो व्यापार-प्रयत्नविशेष है उसका नाम उपयोग है। परिज्ञान शब्द का अर्थ है-सर्व प्रकार से अथवा सब तरफ से घट पट आदि शब्दों का विषय करने वाला ज्ञान । वृद्धावस्था में श्रोत्रजन्य ज्ञान क्षीणप्राय हो जाता है-कोई कहता कुछ है वृद्ध सुनता कुछ है, अतः इस अवस्था में इस प्रकार की हालत आत्मा में मूढता को उत्पन्न करती है। " एकदा आत्मनो मूढतां जनयति" इस उत्तर पदका सम्बन्ध प्रत्येक के साथ लगा लेना चाहिये, अर्थात्-"वाक्ये परिहीयमानैःश्रोत्रपरिज्ञानैः अभिक्रान्तं वयःसमीक्ष्य मूढभावं जनयति, परिहीयमानैः चक्षुर्ज्ञानः अभिक्रान्तं वयः समीक्ष्य मृढभावं जनयति,” इत्यादि। પરિણત યુગલ સ્કન્ધને ગ્રહણ કરે છે. તે ભાવશ્રોત્ર છે. તેના પણ બે ભેદ छ—(१) सvिधमने. (२) उपयोग. भाषान ३५मा परिणत हासन्धान। જાણવારૂપ ક્ષપશમ છે તેનું નામ લબ્ધિ છે, અર્થાત્ શબ્દોની શક્તિનું જાણવું તેનું નામ લબ્ધિ, અને તે શબ્દોને જાણવારૂપ આત્માને જે વ્યાપારયત્નવિશેષ છે તેનું નામ ઉપયોગ. પરિજ્ઞાન શબ્દને અર્થ, સર્વ પ્રકારથી અથવા સર્વ તરફથી ઘટ પટ આદિ શબ્દને વિષય કરવાવાળું જ્ઞાન. વૃદ્ધાવસ્થામાં શ્રોત્રજન્ય જ્ઞાન ક્ષીણપ્રાય થાય છે. કેઈ કહે છે કાંઈ અને વૃદ્ધ માણસ સાંભળે છે બીજું, તેથી આ અવસ્થામાં આ પ્રકારની હાલત આત્મામાં મૂઢતાને ઉત્પન્ન કરે છે. "एकदा आत्मनो मूढतां जनयति" उत्तरपनी संग प्रत्येनी साथे सोनये, अर्थात् “ वार्धक्ये परिहीयमानैः श्रोत्रपरिज्ञानैः अभिक्रान्तं वयः समीक्ष्य मूढभावं जनयति, परिहीयमानैः चक्षुर्मानः अभिकान्तं वयः समीक्ष्य मूढभावं जनयति" इत्यादि, શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy