SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ ६३६ आचाराङ्गसूत्रे दोषो नास्ति; हिंसादिप्रवर्तकत्वाभावादिति भावः । एतच्च आर्यवचनम् - देशतो भाषातश्चारित्रतश्च ये आर्यास्तेषां वाक्यं, तस्मान्नास्त्यत्र दोष इत्यर्थः ॥ सू० १० ॥ दण्डिशाक्यादीनां पाषण्डिनां धर्मविरुद्धवादप्रशमनाय केवलिनो यद् वदन्ति तदाह - ' पुण्वं निकाय ' इत्यादि । मूलम् - पुवं निकाय समयं पत्तेयं पत्तेयं पुच्छिस्सामो, हं भो पवाउया ! किं भे सायं दुक्खं असायं ? समिया पडिवण्णे यावि एवं बूया - सवेसिं पाणाणं सबेसिं भूयाणं सवेसिं जीवाणं सवेसिं सत्ताणं असायं अपरिनिव्वाणं महब्भयं दुक्खं तिबेमि ॥ सू० ११ ॥ छाया --.-. -- पूर्व निकाय्य समयं प्रत्येकं प्रत्येकं प्रक्ष्यामः, हं भोः भावादुका: ! किं युष्माकं सातं दुःखम् असातम् ? सम्यक्प्रतिपन्नांश्च अप्येवं ब्रूयात् सर्वेषां प्राणानां सर्वेषां भूतानां सर्वेषां जीवानां सर्वेषां सच्चानाम् असातम् अपरिनिर्वाणं महाभयं दुःखम् - इति ब्रवीमि ॥ सू० ११ ॥ टीका - भोः प्रावादुकाः ! वयं पूर्वम् = आदौ, समयम् - आगमम् आगमोक्त - मर्थ, निकाय्य = व्यवस्थाप्य, युष्मान् प्रत्येकं प्रत्येकं प्रक्ष्यामः, दुःखं युष्माकं किं सातं = मनोऽनुकूलं, किंवा असातम् - मनःप्रतिकूलम् ? 1 देशसे, भाषासे और चारित्रसे जो आर्य हैं उनका कथन है, इसी कारण यह निर्दोष है । आर्य देशमें जो उत्पन्न हुए हैं वे देशसे आर्य, आयेंकी भाषा जो बोलते हैं वे भाषासे आर्य और चारित्र का जो आराधन करते हैं वे चारित्र से आर्य कहलाते हैं ॥ सू० १० ॥ दण्डीशाक्यादिक पाखण्डियों के धर्मविरुद्ध कथनको शान्त करने के लिये केवलियों का जो कथन है वह कहा जाता है-' पुव्वं निकाय ' इत्यादि । हे वादियों ! हम सबसे प्रथम आगमोक्त - अर्थतत्वकी व्यवस्था कर के आप लोगों में से प्रत्येक को यह पूछते हैं कि आप दुःख किसे मानते લ્યો. દેશથી, ભાષાથી અને ચારિત્રથી જે આર્ય છે તેનુ આ જ કથન છે, આ માટે જ આ નિર્દોષ છે. આ દેશમાં જે ઉત્પન્ન થયાં છે તે દેશથી આ, આર્ચીની ભાષા ખોલે છે માટે ભાષાથી આય અને ચારિત્રનું જે આરાધન કરે છે તે ચારિત્રથી આય કહેવાય છે. સૂ૦ ૧૦ || દડીશાકચાદિક પાખંડિયાના ધર્માવિરૂદ્ધ કથનને શાંત કરવા માટે કેવउथन छे ते हे छे - 'पुव्वं निकाय ' त्याहि. जीयो હૈ વાદિવવાદ કરવાવાળા ! અમે સૌથી પ્રથમ આગમાક્ત અર્થ-તત્ત્વ-ની વ્યવસ્થા કરીને તમારે લેાકેામાંથી દરેકને પૂછીએ છીએ કે તમે દુઃખ કાને માને છે ? જે શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy