SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व-अध्य० ४. उ.२ मूलम्-नाणागमो मच्चुमुहस्स अस्थि, इच्छा पणीया वंकानिकेया कालग्गहीयानिचये निविद्या पुढो पुढोजाइंपकप्पयांत।सू०४॥ छाया-नाऽनागमो मृत्युमुखस्यास्ति, इच्छा प्रणीता वानिकेताः, कालगृहीता निचये निविष्टाः पृथक् पृथग जाति प्रकल्पयन्ति ॥ मू०४॥ टीका-मृत्युमुखस्यानागमः संसारिणां नास्तीत्यन्वयः । एवंभूतः कश्चिदपि संसारी नास्ति, य उपक्रमेण निरुपक्रमेण वा मृत्युमुखे नाऽऽपततीत्यर्थः। उपक्रमो =निमित्तं-दण्डकशाशस्त्ररज्जुविषादयः, निरुपक्रमो-निमित्ताभावः। तथा चोक्तम् " नश्यति नौति याति वितनोति करोति रसायनक्रियां, चरति गुरुव्रतानि विवराण्यपि विशति विशेषकातरः। तपति तपांसि खादति मितानि करोति च मन्त्रसाधनं, तदपि कृतान्तदन्तयन्त्रक्रकचक्रमणैर्विदायते " ॥१॥ इति, ऐसा कोई संसारी जीव नहीं है जो कि उपक्रम-निमित्तसे अथवा अनुपक्रम-विना निमित्त से मृत्युके मुखमें नहीं पड़ता हो। कहा भी है" नश्यति नौति याति वितनोति करोति रसायनक्रियां, चरति गुरुवतानि विवराण्यपि विशति विशेषकातरः। तपति तपांसि खादति मितानि करोति च मन्त्रसाधनं, तदपि कृतान्तदन्तयन्त्रक्रकचक्रमणैर्विदार्यते ॥१॥” इति । अर्थात्-कायर पुरुष मृत्युके भयसे चाहे कहीं भग जाय, या मृत्यु की लाचारी करे, कहीं चला जाय, कोई प्रपञ्च करे, अथवा अमर होनेके लिये रसायन क्रिया ( कायाकल्प) करे, तथा बडे २ व्रत करे, पहाड़ों की गुफाओं में छिप जावे, अनेक प्रकारके तप तपे, परिमित खोराक खावे, એ કઈ સંસારી જીવ નથી જે નિમિત્તથી અથવા વગર નિમિત્તથી મૃત્યુના મુખમાં ન પડતા હોય. કહ્યું છે– " नश्यति नौति याति वितनोति करोति रसायनक्रियां, चरति गुरुवतानि विवराण्यपि विशति विशेषकातरः । तपति तपांसि खादति मितानि करोति च मन्त्रसाधनं, तदपि कृतान्तदन्तयन्त्रक्रकचक्रमणैर्विदार्यते " ॥१॥ इति । અર્થાતુ–કાયર પુરૂષ મૃત્યુના ભયથી ભલે કઈ જગ્યાએ ભાગી જાય, અથવા મૃત્યુની લાચારી કરે, કઈ જગ્યાએ ચાલી જાય, કોઈ પ્રપંચ કરે, અથવા અમર થવાને માટે રસાયન ક્રિયા (કાયાકલ૫) કરે, તથા મેટા વ્રત કરે, પહાડની ગુફાઓમાં છુપાઈ જાય, અનેક પ્રકારના તપ કરે, પરિમિત બરાક ખાય, મંત્ર શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy