SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व-अध्य० ४. उ. १ ५४५ - अन्यच्च--" द्वारं मूलं प्रतिष्ठानमाधारो भाजनं निधिः । द्विषट्कस्यास्य धर्मस्य, सम्यक्त्वं परिकीर्तितम्" ॥३॥ अपरं च-" सस्यानीवोषरक्षेत्रे, निक्षिप्तानि कदाचन । न व्रतानि प्ररोहन्ति, जीवे मिथ्याखवासिते " ॥१॥ इति । "जात्यन्धस्य यथा पुंसश्चक्षुर्लाभे शुभोदये । सद्दर्शनं तथैवास्य, सम्यक्त्वे सति जायते॥१॥ आनन्दो जायतेऽत्यन्तं, सात्त्विकोऽस्य महात्मनः। सद्बोध्युपगमे यबद्,-व्याधितस्य सदौषधम् ” ॥२॥ अन्यच-"द्वारं १ मूलं २ प्रतिष्ठान ३ माधारो ४ भाजनं ५ निधिः ६। द्विषट्कस्यास्य धर्मस्य, सम्यक्त्वं परिकीर्तितम्" ॥३॥ अपरश्च-" सस्यानीवोषरक्षेत्रे, निक्षिप्तानि कदाचन । न व्रतानि प्ररोहन्ति जीवे मिथ्यात्ववासिते"॥४॥ अर्थात्-जन्मान्ध पुरुषको शुभ कर्मोके उदयसे नेत्रोंके खुल जाने पर जिस प्रकार सद्दर्शन ( समस्त वस्तुओंका दीखना ) होता है उसी प्रकार इस जीवको सम्यक्त्वका लाभ होने पर यथार्थ ज्ञान होता है ।। जिस प्रकार रोगीको श्रेष्ठ औषधसे आरोग्यप्राप्ति होने पर आनन्द होता है उसी प्रकार सदबोधि (सम्यक्त्व) के प्राप्त होने पर उस महास्मा पुरुष को सात्त्विक अत्यानन्द होता है॥२॥ "जात्यन्धस्य यथा पुंसश्चक्षुर्लाभे शुभोदये । सद्दर्शनं तथैवास्य, सम्यक्त्वे सति जायते ॥ १ ॥ आनन्दो जायतेऽत्यन्तं, सात्त्विकोऽस्य महात्मनः ।। सद्बोध्युपगमे यद्वद्, व्याधितस्य सदौषधम् " ॥२॥ अन्यच्च-" द्वारं१ मूलं२ प्रतिष्ठान३,-माधारो४ भाजनं५ निधिः ६ द्विषट्कस्यास्य धर्मस्य, सम्यक्त्वं परीकीर्तितम्” ॥ ३ ॥ अपरं च-“ सस्यानीवोषरक्षेत्रे, निक्षिप्तानि कदाचन। न व्रतानि प्ररोहन्ति, जीवे मिथ्यात्ववासिते" ॥ ४ ॥ અર્થ-જન્માંધ પુરૂષને શુભ કર્મના ઉદયથી નેત્રેના ખુલવાથી જે પ્રકારે સદુદર્શન (દરેક વસ્તુઓનું દેખવું) થાય છે, તે પ્રકારે આ જીવને સમ્યક્ત્વનો साल थवाथी यथार्थ ज्ञान थाय छे. (१) જે પ્રકારે રોગીને શ્રેષ્ઠ ઔષધિથી આરોગ્યપ્રાપ્તિ થવાથી આનંદ થાય છે તે પ્રકારે સબધિ (સમ્યક્ત્વ)ની પ્રાપ્તિ થવાથી તે મહાત્મા પુરૂષને સાત્વિક मत्यानन्द थाय छे. (२) ६९ શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy