SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ ४९४ आचारागसूत्रे यस्तु मुमुक्षुः, स क्रोधादिकं परिहरेदित्याह-' से मेहावी' इत्यादि। मूलम्-से मेहावी अभिणिवट्टिज्जा कोहं च माणं च मायं च लोहं च पेजं च दोसं च मोहं च गन्भं च जम्मं च मारं च नरयं च तिरियं च दुक्खं च । एयं पासगस्स देसणं उवरयसस्थस्स पलियंतकरस्स ॥ सू० ११ ॥ छाया—स मेधावी अभिनिवर्तयेत् क्रोधं च मानं च मायां च लोभं च प्रेम च द्वेषं च मोहं च गर्भ च जन्म च मारं च नरकं च तिर्यश्चं च दुखं च । एतत् पश्यकस्य दर्शनम् , उपरतशस्त्रस्य पर्यन्तकरस्य ॥ मू० ११॥ टीका–स मेधावी क्रोधादिमोहान्तं भावशस्त्रं, तथा-गर्भादिदुःखान्तं तत्प्रयोगफलभूतम् , अभिनिवर्तयेत्=परिहरेत्-अपनयेदित्यर्थः । क्रोधादिमोहान्तं भावशस्त्रं सर्वथा परिवर्जयेत् , येन गर्भदुःखादारभ्य निगोददुःख यावत् सर्वमपि दुःखं न प्राप्नुयादिति भावः। भावार्थ-ये क्रोधादिक पर-भाव ही भावशस्त्र हैं और क्रोधसे मान, मानसे माया, मायासे लोभ, इत्यादि रूपसे उनमें प्रकर्षपरम्परा है। यह बात प्रकट की गई है ॥ सू० १०॥ जो मुमुक्षु-मोक्ष जानेकी इच्छा रखनेवाला हो उसको क्रोधादिकका परिहार कर देना चाहिये, इस बातको प्रकट करते हैं-'से मेहावी' इत्यादि। __वह मेधावी मुनि क्रोधसे लगाकर मोह तक भावशस्त्रका तथा उन के प्रयोगसे उत्पन्न उनके फलस्वरूप गर्भावासके दुःखोंसे लेकर निगोदके दुःखों तकका परिहार करे, अर्थात्-बुद्धिमानका कर्तव्य है कि वह क्रोधादिक कषायरूप भावशस्त्रका परित्याग करे। क्योंकि क्रोधादिकषायोंके करने से कर्ताको अनेक प्रकारके दुःखोंको भोगना पड़ता है। गर्भावासके दुःखों भावार्थ:-सोपा ५२-भाव माशल छ, सने धथी मान, માનથી માયા, માયાથી લોભ, ઈત્યાદિ રૂપથી તેમાં પ્રકર્ષ પરંપરા છે; એ વાત प्रगट ४२ छ. ॥ सू. १०॥ જે મુમુક્ષુ-મોક્ષ જવાની ઈચ્છા રાખનારા હોય તેને ક્રોધાદિકનો પરિહાર ४३ व नये, २॥ वातने प्रगट ४२ छ-' से मेहावी' छत्याहि. તે મેધાવી મુનિ ક્રોધથી લઈ મોહ સુધી ભાવશાસ્ત્રને તથા તેના પ્રયોગથી ઉત્પન્ન તેના ફળસ્વરૂપ ગર્ભાવાસના દુઃખોથી લઈને નિગોદના દુઃખ સુધીને પરિહાર કરે, અર્થાત્ બુદ્ધિમાનનું કર્તવ્ય છે કે તે ક્રોધાદિકકષાયરૂપ ભાવશસ્ત્રને પરિત્યાગ કરે, કારણ કે ક્રોધાદિ કષાયેના કરવાથી કર્તાને તેનાથી અનેક પ્રકારના દુકો ભેગવવા શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy