SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ ४१८ आचाराङ्गसूत्रे कमित्याह-कालाकाङ्क्षीति । कालं-मृत्युकालमाकाद्भित्तुं शीलमस्येति कालाकासी, तथाविधः सन् परिव्रजेत् यावत् पर्यायागतं पण्डितमरणं तावदाकाङ्क्षमाणो विविक्तजीवित्वादिगुणसमन्वितः संयमाराधने समुधुक्तो भवेदित्यर्थः ॥ मू० ५॥ ___ मूलम्-बहुं च खलु पावकम्मं पगडं । सच्चमि धिई कुवहा। एत्थोवरए मेहावी सव्वं पापकम्मं झोसइ ॥सू० ६॥ ____ छाया-बहु च खलु पापकर्म प्रकृतम् । सत्ये धृतिं कुरुष्व । अत्र उपरतो मेधावी सर्व पापकर्म झोषयति ॥ सू० ६॥ टीका—'बहुं च' इत्यादि । खलु-निश्चयेन पापकर्म बहु-बन्धस्थानापेक्षया बहुविधं प्रकृतम् प्रकथितं, प्रतिबोधितमित्यर्थः । यद्येवं तर्हि तद्वयपगमार्थ किमाचरणीयमित्यत आह—'सत्ये' इत्यादि । हे शिष्य ! सत्ये-सद्भयो भव्येकी आवश्यकता तभी तक है जब तक कि उसे पण्डितमरण प्राप्त नहीं होता । यही बात सूत्रकार प्रकट करते हैं-'कालकंखी' इति, काल शब्द का अर्थ मृत्युकाल है, इसकी आकाङ्क्षा रखनेवालेको कालाकाक्षी कहते हैं। जब तक पर्यायागत पण्डितमरण प्राप्त नहीं होता तब तक उसकी चाहना करता हुआ इन पूर्वोक्त गुणोंसे युक्त होकर वह निष्कर्मदर्शी संयमकी आराधनामें प्रयत्नशाली या लवलीन रहे ॥ सू०५॥ 'बहुं च ' इत्यादि। पापकर्म बन्धस्थानकी अपेक्षासे बहुत प्रकारका कहा गया है। वीतराग प्रभुने बारह प्रकारकी परिषद्-सभामें अपनी दिव्य देशनासे बन्धस्थानोंकी अपेक्षासे कोंके अनेक भेद भव्य जीवोंको समझाये हैं। साथ में यह भी प्रकट किया है कि इन कर्मोंको आत्मासे दूर करनेका उपाय કે જ્યાં સુધી તેને પંડિતમરણ પ્રાપ્ત નહિ થાય. આ વાત સૂત્રકાર પ્રગટ કરે छ-'कालखी' ति. स शहन। म मृत्यु छ. तेनी माiक्षा रामवाવાળાને કાલાકાંક્ષી કહે છે. જ્યાં સુધી પર્યાયાગત પંડિતમરણ પ્રાપ્ત નથી થતું ત્યાં સુધી તેની ચાહના કરીને પૂર્વોક્ત ગુણોથી યુક્ત થઈને તે નિષ્કર્મદશી સંયમની આરાધનામાં પ્રયત્નશાળી અગર લવલીન રહે છે સૂટ ૫ “बह च" इत्याहि પાપકર્મ બંધસ્થાનની અપેક્ષાથી ઘણા પ્રકારના કહેલ છે. વીતરાગ પ્રભુએ બાર પ્રકારની પરિષદુ–સભામાં પિતાની દિવ્યદેશનાથી બંધસ્થાનેની અપેક્ષાથી કર્મોના અનેક ભેદ ભવ્ય જીવોને સમજાવેલ છે. સાથે એ પણ પ્રગટ કરેલ છે ॥ भनी मामाथी ६२ ४२वान पाय छे-“ सच्चम्मि धिई कुव्वहा" सत्ये શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy