SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ आचाराङ्गसूत्रे यथावर्तस्रोतसोः सङ्गादजागरः, स तु संसारदुःखान्न विमुच्यत इत्याशयेनाह - 'जरामच्चु० ' इत्यादि । मूलम् - जरामच्चुवसोवणीए नरे सययं मूढो धम्मं नाभिजाणइ || सू० ५ ॥ छाया - जरामृत्युवशोपनीतो नरः सततं मूढो धर्मं नाभिजानाति ॥ ०५ ॥ टीका — जरामृत्युवशोपनीतः = जरामरण पराधीनः, नरः = मनुष्यः, सततं = सर्वदा, मूढः-मोहनीयोदयाद् विवेकरहितः धर्म- श्रुतचारित्रलक्षणं नाभिजानाति । भावसुप्तः संसारी मोक्षमार्गममाप्य पुनः पुनर्जरामृत्युवशंगतो दुःखान्तं नोपयातीति भावः ।। ० ५ ॥ ननु जरामृत्युपारवश्यादेव दुःखान्तो न भवति चेत्तर्हि तत्पारवश्यवारणाय मुमुक्षुणा किंकर्तव्यमिति जिज्ञासायामाह – 'पासिय आउरपाणे' इत्यादि । मूलम् -- पासिय आउरपाणे अप्पमत्तो परिव्वए । मंता एवं मइमं पास || सू० ६ ॥ छाया— दृष्ट्वा आतुरमाणान् अप्रमत्तः परिव्रजेत् । मत्वा एतत् मतिमन् पश्य ॥ मू० ६ ॥ जो आवर्स और स्रोतके सम्बन्धसे जागरूक नहीं है वह संसारके दुःखोंसे छूट नहीं सकता । इस विषय में कहते हैं - ' जरामच्चु ० ' इ० । जो आवर्त्त और स्रोतके सम्बन्धसे जागरूक नहीं हैं ऐसे मनुष्य जरा और मरणके आधीन होकर निरन्तर मोहनीय कर्मके उदय से विवेकरहित हो श्रुतचारित्ररूप धर्मको नहीं जानते हैं। इसका भाव यही है कि भावत संसारी मोक्षमार्गको नहीं प्राप्त कर बारंबार जरा और मृत्युके आधीन होकर कभी भी दुःखोंसे छुटकारा नहीं पाते हैं । ५ । ३९२ જે આવત્ત અને સ્રોતના સંબંધથી જાગરૂક નથી તે સંસારના દુ:ખાથી छुटी शस्ता नथी. ते विषयभां हे छे -' जरामच्चु ० ' इत्यादि. જે આવત્ત અને સ્રોતના સબંધથી જાગરૂક નથી તેવા મનુષ્ય જરા અને મરણને આધીન બની નિરંતર મોહનીય કર્મીના ઉદયથી વિવેકરહિત થઈ શ્રુતચારિત્રરૂપ ધર્મને જાણતા નથી. આને ભાવ એ છે કે ભાવસુપ્ત સ’સારી મોક્ષમાને પ્રાપ્ત કર્યા વિના વારંવાર જરા અને મૃત્યુને આધીન બની કદિ પણ દુઃખેાથી છુટકારો મેળવતા નથી. ૫ સૂ॰ પા શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy