SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३०६ आवारागसूत्रे तथा 'पुढो वि' पृथगपि देहाद् बहिरपि 'सवंताई 'स्रवन्ति=निःसरन्ति-स्यन्दमानानि पूतिदेहान्तराणि-पूत्यन्तराणि-विकृतदुर्गन्धरुधिराणि, देहान्तराणि श्लेष्मादीनि, कुष्ठरोगिणां मांसादीनि च पश्यति । यद्येवं ततः किं कुर्यात् ? इत्याह-' पण्डितः' इत्यादि । पण्डितः परिज्ञातहेयोपादेयः, प्रत्युपेक्षेत यथावस्थितरूपेण जानीयात् । एतत्सर्व विदित्वाऽत्यन्ताशुचौ यौवनरूपसम्पन्नेऽपि शरीरे रागं न विदध्यादिति भावः । उक्तञ्च " मंसद्विरुहिरण्हारुवणद्धकलमलयमेयमज्जाहिं। पुण्णमि चम्मकोसे, दुग्गंधे असुइबीभच्छे ॥ १ ॥ संचारिमजंतगलंतवच्चमुत्तंतसेअपुण्णमि ।। देहे हुज्जा किं रागकारणं असुइहेउम्मि" ॥ २ ॥ इति ॥ दुर्गध से घृणिततर हैं। यदि उन भागों के दुर्गध की याद की जावे तो वमन तक भी हो जावे । तथा इस देह में अपने २ स्थान में रही हुई जो जो मांस, रुधिर, मज्जा, शुक्र, वसा-( चरबी) तथा हड्डी वगैरह धातुएँ उपधातुएँ हैं वे सब ही, तथा कुष्ठादि-अवस्था में समस्त ही इन्द्रियां गल जाती हैं। अतः ज्ञानी जन इस क्षणविनश्वर एवं नित्य अशुचि शरीर में ममताशाली नहीं होते हैं। कहा भी है "मंसहिरुहिरण्हारुवणद्धकलमलयमेयमज्जाहिं, पुणमि चम्मकोसे, दुग्गंधे असुइबीभच्छे ॥१॥ संचारिमजंतगलंतवच्चमुत्तंतसेअपुण्णमि,। देहे हुज्जा किं रागकारणं असुइहेउंम्मि" ॥२॥ इति भावार्थ इसका यही है कि यह देह मांसादिक पदार्थों से युक्त છે. કદાચ તે ભાગની દુર્ગધની યાદ કરવામાં આવે તે ઉલટી પણ થાય છે. તથા આ દેહમાં પિતપોતાના સ્થાનમાં રહેલા જે જે માંસ, રૂધિર, મેદ, મજજા, શુક, ચરબી તથા હાડકાં વિગેરે ધાતુઓ, ઉપધાતુઓ છે તે બધી, તથા કુષ્ઠાદિ–અવસ્થામાં સમસ્ત ઇન્દ્રિઓ પણ ગળી જવા માંડે છે, તેથી જ્ઞાનીજન આ ક્ષણવિનશ્વર અને નિત્ય અશુચિ શરીરમાં મમતાશાળી થતાં નથી. કહ્યું પણ છે— “ मंसहरुहिरण्हारुवणद्धकलमलयमेयमजाहि । पुण्णम्मि चम्मकोसे. दुग्गंधे असुइबीभच्छे ॥१॥ संचारिमजंतगलंतवञ्चमुत्तंतसेअपुण्णंमि।। देहे हुजा किं रागकारणं असुइहेउम्मि” ॥२॥ इति, ભાવાર્થ એ છે કે આ દેહ માંસાદિક પદાર્થોથી યુક્ત હોવાથી અશુચિ શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy