SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ अध्य० २. उ. ५ ३०७ छाया-मांसास्थिरुधिरस्नाय्ववनद्धकलमलकमेदोमज्जाभिः । पूर्णे चर्मकोशे दुर्गन्धेऽशुचिवीभत्से ॥१॥ संचारिमयन्त्रगलद्वर्यौमूत्रान्त्रस्वेदपूर्णे ॥ देहे भवेत्किं रागकारणम् अशुचिहेतौ ॥ २ ॥ इति ॥ मू० ९ ॥ मू० उक्तस्वरूपं शरीरं निवर्ण्य किं करोतीति दर्शयति-' से मइमं' इत्यादि। मूलम्-से मइमं परिन्नाय मा य हु लालपच्चासी, मा तेसु तिरिच्छमप्पाणमावायए कासंकसे खलु अयं पुरिसे, बहुमाई कडेण मूढे पुणो तं करेइ लोहं वेरं वड्ढेइ अप्पणो, जमिणं परिकहिज्जइ इमस्स चेव परिवहणयाए, अमरायइ महासड्ढी अट्टमेयं तु पेहाए अपरिणाए कंदइ ॥ सू० १०॥ ___ छाया-अथ मतिमन् ! परिज्ञाय मा च हु लालाप्रत्याशी, मा तेषु तिरश्चीनमात्मानमापादयेः, कासंकषः खलु अयं पुरुषः, बहुमायी कृतेन मूढः पुनस्तत्करोति लोभं वैरं च वर्द्धयति आत्मनः, यदिदं परिकथ्यतेऽस्य चैव परिवहणाय अमरायते महाश्रद्धी आर्तमेतं तु प्रेक्ष्यापरिज्ञाय क्रन्दति ॥ मू० १० ॥ होने की वजह से अशुचि, दुगंधयुक्त, बीभत्स है। इसमें कोई भी ऐसी चीज नहीं है जो ज्ञानीजन के राग का कारण हो सके, अतः जो हेयोपादेय के ज्ञाता है उनका कर्तव्य है कि वे इस शरीर को जैसा इसका स्वभाव है उसी रूप से जानें। इस सबके कहने का तात्पर्य यही है कि यौवन से मदमाते रूप से युक्त भी इस अत्यन्त अपवित्र देह में पूर्वोक्त रीति से कथित इस शरीर का स्वरूप समझकर ज्ञानी-संयमी मुनि को राग नहीं करना चाहिये ॥ सू०॥९॥ દુર્ગધયુક્ત બીભત્સ છે. તેમાં એવી કઈ પણ ચીજ નથી કે જેને માટે જ્ઞાનીજને રાગનું કારણ માની શકે, માટે જે હે પાદેયના જ્ઞાતા છે તેનું કર્તવ્ય છે કે આ શરીરને જે તેને સ્વભાવ છે તેવા રૂપમાં જ માને. આ સઘળું કહેવાનો મતલબ એ છે કે–વનના મદમાતા રૂપથી યુક્ત પણ આ અત્યન્ત અપવિત્ર દેહમાં પૂર્વોક્ત રીતિથી કથિત આ શરીરનું સ્વરૂપ સમજીને જ્ઞાની સંયમી મુનિએ રાગ નહિ કર જોઈએ સૂટ ૯ It શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy