SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ अध्य० २. उ. ५ 46 “ उचितमनुचितं वा कुर्वता कार्यमादौ परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामाफलाप्ते,भवति हृदयदाही शल्य तुल्यो विपाकः " ॥ १ ॥ इति । अतः परिग्रहकारणं शब्दादिकामगुणोऽवश्यमुन्मूलनीयो मुनिनेति तात्पर्यम् ॥ ० ८ ॥ कः शोकादिकं न प्राप्नोतीति दर्शयति- 'आययचक्खू' इत्यादि । मूलम् आययचक्खू लोगविपस्सी लोगस्स अहोभागं जाणइ, उडूढं भागं जाणइ, तिरियं भागं जाणइ, गढिए लोए अणुपरिमाणे संधिं विइत्ता इह मच्चिएहि, एस वीरे पसंसिए जे बद्धे पडिमोयए, जहा अंतो तहा बाहिं, जहा बाहिं तहा अंतो, अंतो अंतो पूइदेहंतराणि पासइ पुढो वि सवंताई पंडिए पडिलेहए ॥ सू० ९ ॥ है। नीचे के पथ में यही बात दिखलाई गई है, जैसे" उचितमनुचितं वा कुर्वता कार्यमादौ, परिणतिरवधार्यां यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामाफलाप्ते, - भवति हृदयदाही शल्यतुल्यो विपाकः " ॥ १ ॥ इसलिये मुनिजन का कर्तव्य है कि वे जैसे भी हो सके परिग्रह के कारणभूत इन पूर्वोक्त कामगुणों का उन्मूलन करें ॥ सू० ८ ॥ ખીજું કાંઈ પણ ફળ મળતું નથી. નીચેના પદ્યમાં આજ વાત ખતાવવામાં આવી छे, भेभ उचितमनुचितं वा कुर्वता कार्यमादौ, परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामाफलाप्ते, 66 २९९ "" र्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ १ ॥ इति । માટે મુનિનુ કન્ય છે કે જ્યાં સુધી અને ત્યાં સુધી પરિગ્રહના કારણભૂત આ પૂર્વોક્ત કામગુણાનું ઉન્મૂલન કરે. ॥ સૂ. ૮ ૫ શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy