SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ आचाराङ्गसूत्रे २९८ नाचरितः' इति शोकं करोति । अशुभस्य परिणतिमनवधायैव तत्र या प्रवृत्तिर्विहिता सा वार्धक्ये दुःखदा भवति । उक्तञ्च " भवित्री भूतानां परिणतिमनालोच्य नियतां, पुरा यद्यत् किञ्चिद्विहितमशुभं यौवनमदात् । पुनः प्रत्यासन्ने महति परलोकैकगमने, तदेवैकं पुंसां व्यथयति जराजीर्णवपुषाम् " ॥१॥ 'जूयते' इत्यादेरथस्तु पूर्ववत् । अतो मेधाविना पूर्व कार्य परिणतिमालोच्यैव करणीयं, येन पश्चात् पश्चात्तापो न भवेत् । उक्तञ्चमें उपार्जित अशुभ-परिणति के ही फलरूप हैं। नीचे के श्लोक में यही बात प्रकट की गई है, जैसे " भवित्री भूतानां परिणतिमनालोच्य नियतां, पुरा यद्यत् किश्चिदिहितमशुभं यौवनमदात् । पुनः प्रत्यासन्ने महति परलोकैकगमने, तदेवैकं पुंसां व्यथयति जराजीर्णवपुषाम् ” ॥ १॥ इति । वृद्ध अपने को दुःखी देखकर झूरता है, मानसिक एवं शारीरिक अनेक कष्टों का अनुभव करता है । दुःखी होने पर अपनी कुलमर्यादा का भी ध्यान नहीं रखता । इसलिये बुद्धिमान् पुरुष का कर्तव्य है कि प्रत्येक कार्य के प्रारम्भ-काल में उसके फलाफल का विचार कर उस कार्य के करने में प्रवृत्ति करे । विना विचारे तथा उसकी सारता एवं असारता की पूरी विचारणा किये विना कोई भी कार्य नहीं करना चाहिये, नहीं तो पश्चात्ताप के सिवाय और कोई फल हाथ नहीं लगता ફળરૂપ છે. નીચેના લેકમાં એજ વાત પ્રગટ કરવામાં આવેલ છે. જેમ– " भवित्री भूतानां परिणतिमनालोच्य नियतां, पुरा यद्यत् किञ्चिद्विहितमशुभं यौवनमदात् । पुनः प्रत्यासन्ने महति परलोकैकगमने, तदेवकं पुंसां व्यथयति जराजीर्णवपुषाम् ” ॥ १॥ इति. વૃદ્ધ પિતાને દુઃખી દેખીને ગુરે છે, માનસિક અને શારીરિક અનેક કષ્ટોને અનુભવ કરે છે. દુઃખી થવાથી પિતાની કુળમર્યાદાને પણ ખ્યાલ રાખતું નથી. તેથી બુદ્ધિમાન પુરૂષનું કર્તવ્ય છે કે પ્રત્યેક કાર્યના પ્રારંભકાળમાં તેના ફળાફળને વિચાર કરી તે કાર્યમાં પ્રવૃત્તિ કરે. વિચાર્યા વગર તથા તેની સારતા અને અસારતાની પૂરી તપાસ કર્યા વિના કઈ પણ કાર્ય કરવું જોઈએ નહિ. નહિ તે પશ્ચાત્તાપ સિવાય શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy