SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ आचारागसूत्रे टीका-'वस्त्र'-मित्यादि । मुनिर्यथाऽऽहारं याचयेत् गृहस्थेभ्यस्तथैव एतेषु चैव गृहपतिष्वेव वस्त्रं-वसनं पतद्ग्रह-पात्रं वस्त्रग्रहणेन वस्त्रैषणा पतद्ग्रहग्रहणेन च पात्रैषणा च सङ्ग्रहीता, कम्बलं रल्लकादिकम् , एतेनोर्णावस्त्रग्रहणम् , पादमोञ्छनं= रजोपहरणम् , अवग्रहम् अवगृह्यते यः सोऽवग्रहो वसतेराज्ञा, शक्रेन्द्रराजगृहस्थशय्यातरसाधर्मिकभेदेनावग्रहः पञ्चधा, एतेनावग्रहमतिज्ञाः सर्वाः सङ्ग्रहीताः, तमवग्रहम् , अपि च कटासनं कटश्च संस्तारश्च आसनं च-पीठफलकादिकं चानयोः समाहारद्वन्द्वस्तत्कटासनम् , आस्यतेऽत्रेत्यासनं शय्या वा, संस्तारः सार्द्धहस्तद्वयप्रमाणः, शय्या च शरीरममाणा, एतत्सर्वं याचयेत् गवेषयेत् , एषणीयं वस्त्रादिकं याचयेत् नानेषणीयम्, इति ।। मू०५॥ संयमी मुनि के विशेष आचार को पुनरपि प्रदर्शित करते हुए सूत्रकार कहते हैं-'वत्थं' इत्यादि । ___ अनगार जिस प्रकार गृहस्थों से आहार की याचना करता है उसी प्रकार उनसे वस्त्र, पात्र, कंबल, रजोहरण, रहने के लिये वसति-स्थान की और कटासन की भी याचना करे। सूत्र में वस्त्र के ग्रहण से वस्त्रैषणा और पात्र के ग्रहण से पात्रैषणा का ग्रहण किया गया है। कंबल से ऊनी कंबल जानना चाहिये, रेशमी आदि कम्बल नहीं। अवग्रह शब्द का अर्थ-वसति-स्थान में ठहरने की आज्ञा । अवग्रह, शकेन्द्र, राजा, गृहस्थ, शय्यातर, और साधर्मिक के भेद से ५ प्रकार का है। अवग्रह (आज्ञा) शब्द से अवग्रहसम्बन्धी समस्त प्रतिज्ञाओं का ग्रहण हुआ है। कट से संस्तारक एवं आसन से पीठफलकादि जानना चाहिये। आसन से अपने शरीरप्रमाण शय्या, तथा संस्तार से (२॥) ढाई हाथका સંયમી મુનિના વિશેષ આચારને પુનરપિ પ્રદર્શિત કરતાં સૂત્રકાર કહે છે'वत्थं' त्यादि. અણગાર જેવી રીતે ગૃહસ્થોથી આહારની યાચના કરે છે તે પ્રકારે તેનાથી વસ્ત્ર, પાત્ર, કંબલ, રજોહરણ, રહેવાને મકાનની અને કટાસનની પણ યાચના કરે. સૂત્રમાં વસ્ત્રના ગ્રહણથી વઐષણ અને પાત્રના ગ્રહણથી પારૈષણાનું ગ્રહણ કહેવાય છે. કંબલથી ઉનની કંબલ જાણવી જોઈએ, રેશમી આદિ કંબલ नहि. मवड शनी मथ-सति-स्थानमा २९वानी माज्ञा. सव-शन्द्र, રાજા, ગૃહસ્થ, શય્યાતર, અને સાધર્મિઓના ભેદથી ૫ પ્રકારના છે. અવગ્રહ (આજ્ઞા) શબ્દથી અવગ્રહસંબંધી સમસ્ત પ્રતિજ્ઞાઓનું ગ્રહણ છે. કટથી સંસ્તારક અને આસનથી પીઠ-ફલકાદિ જાણવું જોઈએ. આસનથી પિતાના શરીર પ્રમાણ શય્યા, તથા સંસ્તારથી અઢી હાથનું બિછાનું-બિસ્તર સમજ શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy