SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २६८ आचाराङ्गसूत्रे यद्वा कन्यापरिणयोत्सवे कन्यापितगृहे विभिन्नरूपेण यद्भोज्यं स पृथक्प्रहेणकः । अथवा प्रस्थानसमये जामातृभ्यो विभिन्नरूपेण दीयमानं पाथेयं पृथक्प्रहेणकपदेन कथ्यते, तस्मै । 'श्यामाशाय' श्यामायां राज्याम्, अशनमाशा श्यामाशस्तस्मै । 'प्रातराशाय' प्रातः पातःकाले आशो-भोजनं प्रातराशस्तस्मै कर्मसमारम्भाः क्रियन्ते । तमेव विशिनष्टि-'सनिधिसनिचयम्' इत्यादि, सनिधानं सन्निधिः अल्पकालस्थायिद्रव्याणां संग्रहकरणम् , दधि-भक्त-कृशर-व्यञ्जनादीनां स्थापनम्।। ___अपि च-'संनिचयः' सम्यग् निचयन-सङ्गहणं सन्निचयः चिरस्थायिनां धृततैल-गुडादिद्रव्याणां सङ्ग्रहः, सन्निधिश्च संनिचयश्च सन्निधि-सन्निचयम् , तत् क्रियते। मूत्रे पुंस्त्वमाषत्वात् । यद्वा-सन्निधेः अशनवशनादेः सन्निचयः सङ्ग्रहः क्रियते। किमर्थ सङ्ग्रहः क्रियते ? इत्याह-'इहे '-ति । इह-संसारे एकेषां कतिपयानां मानवानां सम्बन्धिजनानां भोजनाय भविष्यदुपभोगाय, विरूपरूपैः शस्त्रैः कर्मसमारम्भाः क्रियन्त इति । ____लोकाः पुत्राद्यर्थ कर्माणि समारभन्त एव, तेभ्यः संयमयात्रां निर्वोढुं मात्रयाऽन्नादिकमादाय मुनिना वर्तितव्यमिति सूत्रतात्पर्यम् ॥ ० १॥ इस प्रकार की जिज्ञासा होने पर उसका समाधान सूत्रकार ने “तं जहा" पद से किया है। ___“सन्निधिसंनिचय" यहां दो पद हैं-१ सन्निधि' और दूसरा '२ संनिचय । दही, भात, कृशर-खीचडी, व्यञ्जन-शाक आदि 'सन्निधि' पदसे ग्रहण किये गये हैं। घृत, तैल, गुड आदि पदार्थ 'संनिचय' पद से गृहीत हुए हैं । अथवा सन्निधि-अशन वशन आदि का संनिचयसंग्रह करना वह सन्निधिसंनिचय है। कितनेक गृहस्थ अपने व संबंधिजनों के निमित्त भविष्यत्काल में उपभोग के अभिप्राय से धान्यादि अनेक पदार्थों का संग्रह कर लिया करते हैं। इस संग्रह में થાય છે” તે શા માટે કરવામાં આવે છે, આ પ્રકારની જીજ્ઞાસા થવાથી તેનું समाधान सूत्रधारे "तंजहा" ५४थी यु छे. " सन्निधिसंनिचय " मांडी में ५४ छ. १ 'सन्निधि' मने भी २ संनिचय' ही, मात, भायडी, २॥ माह सन्निधि' यथा सेवामा सास छ. घी, तेस, जो माह पहाथ ‘संनिचय' ५४थी सेवामा मावेश छे. अथवा 'सन्निधि' २मशन सन माहिती 'संनिचय' सय ४२वो ते सन्निधिसंनिचय છે. કેટલાક ગૃહસ્થ પિતાને અને સબંધીજનને નિમિત્તે ભવિષ્ય કાળમાં ઉપભોગના અભિપ્રાયથી ધાન્યાદિ અનેક પદાર્થોને સંગ્રહ કરે છે. આ સંગ્રહમાં શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy