SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ अध्य० २. उ. ३ बहुमकारैः स धनसञ्चयकारी परस्याय-अन्यार्थम् , दायादाद्यर्थमेव, क्रूराणि-शिरश्छेद-गलकर्तनादीनि कर्माणि दुराचरणानि वालः कर्तव्यशून्यचेताः प्रकुर्वाणः प्रकर्षेण विदधानः सन् , तेन कटुकर्मविपाकोदयेन दुःखेन संमूढः परिहृतमतिः रागद्वेषाभिभूततया कार्याकार्यमजानन् विपर्यासम् चैपरीत्यं मिथ्यात्वम् उपैतिचाप्नोति, अर्थार्थमनर्थकारी भवतीति तात्पर्यम् ॥ मू० ६॥ ___ मूढाः सुखेप्सवो दुःखमवाप्नुवन्तीति न मया स्वबुद्धयोच्यते, इति सुधर्मा स्वामी कथयति-'मुणिणा' इत्यादि। मूलम्-मुणिणा हु एयं पवेइयं, अणोहंतरा एए, नो य ओहं तरित्तए, अतीरंगमा एए नो य तीरं गमित्तए, अपारंगमा एए, नो य पारं गमित्तए, आयाणिज्जं च आयाय तंमि ठाणे न चिट्टइ वितहं पप्पऽखेयन्ने तंमिठाणमि चिट्टइ ॥सू०७॥ ____ छाया-मुनिना हु एतत्प्रवेदितम् , अनोघन्तरा एते न चौघं तत्र्तुम् , अतीरंगमा एते, न च तीरं गन्तुम् , अपारंगमा एते, न च पारं गन्तुम् , आदानीयं चादाय तस्मिन् स्थाने न तिष्ठति, वितथं प्राप्याखेदज्ञस्तस्मिन् स्थाने तिष्ठति ॥मू० ७॥ ___ जिस धनका अन्तिम यह परिणाम होता है उस धनको संचित करनेवाले अज्ञान में पड़े हुए हैं “परस्यार्थाय" सिर्फ दायाद वगैरह दूसरों के उपभोग के लिये ही उसके संग्रहाय मयंकर से भयंकर गलकर्तन, शिरश्छेदन जैसे निंदित दुराचारों को करता हुआ तजन्य कटुक कर्मके विपाकजनित दुःख से संतप्तचित्त बन कर्तव्याकर्तव्य के विवेक से रहित होकर मिथ्यात्वभावरूप विपर्यासपने को प्राप्त होता है अर्थात् वह धनके लिये अनेक अनर्थ करता है । सू० ६॥ बाल अज्ञानी सुख की चाहना करते हैं परन्तु उन्हें दुःख की ही प्राप्ति होती है, इस विषय में श्रीसुधर्मा स्वामी अपनी निजी कल्पना का निषेध જે ઘનને અન્તિમ આ પરિણામ થાય છે તે ધનને સંચિત કરવાવાળા मज्ञानमा ५डेसा छ. “ परस्यार्थाय” त हायाह विगेरे भीतना उपना भाटे જ તેના સંગ્રહાર્થ ભયંકરથી ભયંકર ગલકર્તન, શિરછેદન જેવા નિંદિત દુરાચારોને કરીને તજજન્ય કટુક કર્મના વિપાકજનિત દુઃખથી સંતચિત્ત બની કર્તવ્યાકર્તવ્યના વિવેકથી રહિત બની મિથ્યાત્વભાવરૂપ વિપર્યાસપણાને પ્રાપ્ત થાય છે, અર્થાત તે ધન માટે અનેક અધર્મ કરે છે સૂત્ર ૬ છે બાલ અજ્ઞાની સુખની ચાહના કરે છે પરંતુ તેને દુઃખની જ પ્રાપ્તિ થાય છે. આ વિષયમાં શ્રી સુધર્માસ્વામી પિતાની નિજી કલ્પનાને નિષેધ કરીને કહે છે શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy