SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ अध्य० २. उ. १ ७१ यः स्वयमुपहासपात्रं स कथमन्यमुपहसेदिति तात्पर्यम् । वृद्धावस्थायां पुरुषः क्रीडाकरणाक्षमो भवति, यदा कामचेष्टाभिभूतो भवति तदा स प्राणपणेनापि युवर्ति कामयते परं सा निजानन्दाक्षमं तं विदित्वाऽवहेलयतीति दर्शयति-' न क्रीडायै न रतये' इति, क्रीडा=अक्षादिना खेलनं, लङ्घनप्रधावनास्फोटनादिकं वा, तस्यै न स प्रभवति । रतिर्नाम वनिताविषयक आलिङ्गनादिनानारूपः क्षणिकमुखविशेषस्तस्यै न समर्थो भवतीत्यर्थः । वृद्धावस्थायां युवतिं वशीकर्तुं न पारयति प्रत्युत 'न लज्जतेऽयं पलितकेशोऽचारुवेशो मम हृदयेशो बुभूषुर्दुहितृतुल्यामपि मामभिकामयते ' इत्यादिवाक्यैस्तं सा भर्त्सयति । युवतिं लब्धुकामो धृतभूषणोऽपि न शोभत इति दर्शयति- ' न विभूषायै' इति, विभूषा = कटककुण्डल केयूराद्यलङ्काररूपा, तस्यै स न योग्यो भवति, वृद्धस्य विभूषा न शोभत इति भावः । ሩና न क्रीडायै न रतये " इस सूत्रमें यह प्रकट किया है कि वृद्धावस्था में पुरुष क्रीडा करनेमें असमर्थ हो जाता है तथा वह विषयसेवनके भी योग्य नहीं रहता है । यहां क्रीडा का अर्थ अक्षादिकों - पासों से लेखना, लांघना, दौडना तथा व्यायाम करना, इत्यादि है । यह क्रीडा वृद्ध कैसे कर सकता है ? क्यों कि वह वृद्धावस्था में बिलकुल असक्त हो जाता है। रति का अर्थ है आलिंगनादिक । इसका भी उपभोक्ता वह नहीं हो सकता कारण कि वृद्धावस्थामें प्रत्येक इन्द्रिय शिथिल हो जाती है। अर्थात् शोभाके लिये धारण किये गये अलंकार भी इसे कभी शोभा प्रदान नहीं कर सकते । कडे, कुण्डल, केयूर - भुजबन्ध आदि अलंकार उसकी शोभा के अभिबर्द्धक न होकर प्रत्युत उसके लिये हास्य के कारण ही बनते हैं । कहा भी है " न क्रीडायै न रतये " मा सूत्रभां से प्रगट अछे है वृद्धावस्थामा पु३ष ક્રીડા કરવાને અસમર્થ બની જાય છે તથા તે વિષયસેવન માટે પણ ચાગ્ય રહેતો નથી. આ ઠેકાણે ક્રીડાના અર્થ અક્ષાદિકો-પાસાએથી ખેલવું, ઠેકવું, કુદવું, દોડવું તથા વ્યાયામ કરવા, ઇત્યાદિ છે. આ ક્રીડા વૃદ્ધ કેવી રીતે કરી શકે, કારણ કે તે વૃદ્ધાવસ્થામાં બિલકુલ અશક્ત થઈ જાય છે. રતિના અર્થ છે આલિંગનાદિક તેના પણ ઉપભ્રાતા તે બની શકતા નથી, કારણ કે વૃદ્ધાવસ્થામાં પ્રત્યેક ઈન્દ્રિયો શિથિલ અને છે. અર્થાત્ શોભા માટે પણ ધારણ કરેલાં અલકાર પણ તેનેશાભા આપી શકતાં નથી. કડા, કુંડલ, કેયૂર-ભુજબંધ આદિ અલંકાર તેની શોભામાં વૃદ્ધિ કરતા નથી પણ તેના માટે હાસ્યનું કારણ બને છે. કહ્યું છે કેઃ— શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy