________________
आचारचिन्तामणि-टीका अध्य. १ उ.१ सू. ७ अपरिज्ञातकर्मा-जीवः ४०३ कृतं कर्मकर्मकारणीभूतक्रियास्वरूपं येन, सोऽपरिज्ञातकर्मा । अज्ञातापरित्यक्तज्ञानावरणीयाद्यष्टविधकर्मबन्धकारणभूतक्रियास्वरूप इत्यर्थः। यावदयं जीवः क्रियास्वरूपं न जानाति, नापि यावत् कर्मबन्धनिबन्धनक्रियाः परित्यजति, तावद् द्रव्यभावोभयविधां दिशं परिभ्रमतीति भावः ॥ सू० ७॥ उक्तार्थमेव स्पष्टयति-'अणेगरूवाओ.' इत्यादि ।
॥ मूलम् ॥ अणेगरूवाओ जोणीओ संधेइ, विरूवरूवे फासे पडिसंवेएइ ॥ सू० ८ ॥
छायाअनेकरूपा योनीः संधयति, विरूपरूपानु स्पर्शान् प्रतिसंवेदयति ।। सू० ८॥
॥ टीका ।। अपरिज्ञातकर्मा जीवः अनेकरूपा-विविधाः योनीमाणिनामुत्पत्तिस्थानानि, संधयति प्राप्नोति । अयमात्मा पूर्वभव नाशानन्तरं शरीरान्तरग्रहणाय
अपरिज्ञातकर्मा कहते हैं । आशय यह है कि-संसारी जीव जबतक कर्मबन्ध की कारणभूत क्रियाओं को जान नहीं लेता और त्याग नहीं देता, तबतक वह द्रव्यभावरूप दोनों प्रकार को दिशाओं में परिभ्रमण करता रहता है। ॥ सू. ७ ॥
इसी अर्थ को और अधिक स्पष्ट करते हैं:-'अणेगरूवाओ. इत्यादि ।
मलार्थ-(अपरिज्ञातकर्मा जीव) अनेकरूप योनियों को प्राप्त होता है और नाना प्रकार की यातनाओं को भोगता है ॥ ८ ॥
टीकार्थ-अपरिज्ञातकर्मा जीव विविध प्रकार की योनियों को अर्थात् जीवों के उत्पत्तिस्थानों को प्राप्त करता है। पूर्वभव का अन्त होने के अनन्तर जीव नवीन शरीर
એ છે કે સંસારી જીવ જ્યાં સુધી કર્મબંધની કારણભૂત યિાઓને જાણી લેતે નથી અને ત્યજી દેતું નથી ત્યાં સુધી તે દ્રવ્ય-ભાવરૂપ અને પ્રકારની દિશાઓમાં પરિ. प्रभ] ४२ते। २७ छ. (सू० ७).
थे मथने ५२ अधि४ स्पष्ट ४रे छ-" अणेगरुवाओ." त्याहि.
મૂલાથ –(અપરિજ્ઞાતકર્મા જીવ) અનેકરૂપ નિઓને પ્રાપ્ત થાય છે અને नाना प्रा२नी यातनामाने सागवे छे. (८)
ટીકાથ—અપરિજ્ઞાતક જીવ વિવિધ પ્રકારની નિઓને અર્ધા–જીના ઉત્પત્તિસ્થાનને પ્રાપ્ત કરે છે. પૂર્વભવને અંત થવા અનન્તર જીવ નવીન શરીર ગ્રહણ
શ્રી આચારાંગ સૂત્ર : ૧